पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

 श्रीराजानकमहिमभट्टस्य जीवितसमयः क इति जिज्ञासायां, व्यक्तिविवे- कस्य प्रागुक्तरीत्या दर्पणातिप्रत्यासनकालत्वसम्भावनाद् दर्पणस्मर्तृलोचनोत्तरका- लप्रभवत्वाच्च दर्पण-लोचन-व्यक्तिविवेकानां कर्तारः समानकाला इति सामान्यत ऊहितु शक्यते । लोचनकर्त्ता च श्रीमदाचार्याभिनवगुप्तुपादः ९९१स्रैस्ताब्दे* स्थित इति स एव कालो महिमभट्टस्य फलति । यदि च ग्रन्थान्ते ‘महाकवेः श्यामलस्य शिष्येण' इति निर्दिष्टो महिमभट्टस्य गुरुः श्यामलः क्षेमेन्द्रेण ११- श. शतकस्थितेन ‘नतु यथा श्यामलस्य” इति औचित्यविचारचचयां ‘विपरीता यथा भट्टश्यामलस्य’ ‘यथा भट्टश्यामलस्य' इति च सुवृत्ततिलके स्मृतात् श्यामलान भिद्यते, तर्हि श्यामलशिष्यस्य दशमशतकसत्ता निकाममुपपद्यते ।

 अयमेव समयः प्रकारान्तरेण साधितः पण्डितवरेण M 7' नरसिंहय्यङ्गारम- हाशयेन तदीये व्याक्तविवेकोपन्यासे । यथा--

 * Coming now to the author's age, we find in the Vyakti- viveka, abundant quotations from and references to several works and authors I have been at great pains to trace the several stanzas quoted 112 the work t) their original sources, and I find that the following are the rnost often cited -- | Authors Works (1 Kalidasa

                          Sakuntala, Raghuvamsa,
                                                                                                                                                                                                                                                                                                                                                                                                                                                                       Kumara-sambhava             Vikramorvasiva

(2) Bharavi

                               Kiratarjuniya.

(3) Sriharsha

                             Nagananda.

(4) Bhartrahari

                            Vakyapadiya

(5) Magha

                                Sisupalavadha

(6) Rajasekhara

                           Balaramayana

(7) Bhavabhuti Uttararamacharita,

                                          Malatimadhava.

(8) Bhattanarayana Venisamhara (9) Ratnakara Haravijaya. (10) Anandavardhana Dhvanyaloka

  • ध्वन्यालोकस्योपोद्घातो दृश्यताम् ।

१ १३५ तम पृष्ठ दृश्यताम् - २ ४४, ५५ तमे पृष्ठे दृश्ये. || See the Journal of the Royal Asiatic Society' January, 1908,