पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CRIMinihy intui meT e stinumps an arelintihy mgistead ouritems व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । २३ "तस्या. शलाकाअननिर्मितेव कान्तिभ्रुवोरानतरेखयोर्या । ता वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमद मुमोच ॥" अत्र 'सा या वीक्ष्ये ति यत्तदौ विपर्ययेण पठनीयौ । यथा च- "दृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्र न किं नार्दा हृदय न चन्दनरसस्पर्शानि वाहानि च । कस्मिन् लब्धपदेन ते कृतमिद क्रूरेण दग्धाग्मिना नून वज्रमयोऽन्य एव दहनस्तस्येदमाचेष्टितम् ॥" अत्र यस्येति पठनीयम् । यथा च- "आचार्यों मे स खलु भगवानस्मदग्राह्यनामा तस्मादेषा धनुरुपनिषत् तत्प्रसादात् क्षमोऽपि । अध्यासीन कथमहमहो वर्त्म वैखानसाना सीतापाणिग्रहणपणित चापमारोपयामि ॥" अत्र च 'यस्मादेषा धनुरुपनिषदिति पठनीयम् । एवञ्च प्रागुक्त 'हेनो भारशतानी'त्यादौ 'ता बागेन तु तस्य सूक्तिविसरैरुदृङ्किता कीर्तयो या कल्पप्रलयेऽपि यान्ति न मनाङ् मन्ये परिम्ला- नतामिति पठनीयम् । अपि च परामृश्यमनुक्त्वा यच्छब्देन च वाक्यार्थोपक्रमे तच्छन्दवति पराम- श्यनिर्देशे पूर्ववाक्याथै परामृश्यमस्पृशन्ती उपप्लवमाना प्रतीतिरिति वाक्यार्थप्रतिपत्तिविप्रकर्षाद- पुष्टत्वम् । यथा-- “पादाहत यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेवावमानेन देहिनस्तद्वर रज. ॥" अत एवात्र श्लोकार्धयोर्विपर्ययपाठे पुष्टत्वमेव । तथा पूर्ववाक्यार्थे निर्दिष्टस्यार्थस्योत्तरवाक्यार्थे सर्वनाममात्रेण परामर्शे न्याय्ये यः स्वशब्दसहितस्य सर्वनाम्नो निर्देशः स दुष्ट एव । यथा- "उदन्वच्छिन्ना भू स च निधिरपा योजनशत सदा पान्थः पूषा गगनपरिमाण कलयति। इति प्रायो भावः स्फुरदवधिमुद्रामुकुलितः सतां प्रज्ञोन्मेष. पुनरयमसीमा विजयते ॥" इति । अत्र स च निधिरपामिति सम्वशब्दः सर्वनानो निर्देशः । एव 'रामगिर्याश्रमेष्विति प्र- कृते 'तस्मिन्नद्रौ कतिचिदित्यत्र ज्ञेयम् । अत्र तु केचित् समर्थयन्ते - 'रामगिर्याश्रमेच्विति रा- मगिरिः समास उपसर्जनीभूतो बुद्धाबुदेकेणानवभासात् कथ सर्वनान्ना परामृश्यते “सर्वनाम्नानुस- न्धिर्वृत्तिच्छन्नस्ये"ति प्रधानभूतपरामृश्याभिप्रायेण स्थित यथा “सम्यग्ज्ञानपूर्विका सर्वपुरुषा- र्थसिद्धिरिति तद्व्युत्पाद्यते” इति । अत्राद्राविति निर्दिश्यमानमद्रिमात्रप्रतीतेन प्रकृतमद्रि गमयेत्। तस्मादुभयमत्रोपादेय यथा 'अथ शब्दानुशासनम् । केषा शब्दानाम्' इति । गिरिशब्देन गिरौ प्रक्रान्त अद्विशब्देन पर्यायान्तरेण त्वागतमासमञ्जस्य दुष्परिहरमेवेति । उदन्वच्छिन्ना भूरित्यत्र तु उदन्वत परामृश्यस्य नैकट्याद्योग्यत्वाच्च भुवः स्त्रीत्वेन स इति परामर्शानहत्वाच्च सर्वनामपरा- मर्श एव युक्तो न पुन स्वशब्दगोचरत्वमित्यत्र दुष्टतैव । किञ्च समुदायस्य कस्यचित् केनचिद्धा- क्येन निर्देशे वाक्यान्तरे तदवयवस्य निर्धारणे कर्तव्ये तस्य समुदायस्य निर्धारणविषयप्रतीतये