पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CAMPIMishy intuismentAwestinuumps amareherity ngistent urmins व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । मिति तेनैव शब्देनोपसहार इत्यर्थ । तयोरिति प्रक्रमाभेदपुनरुकयोः । अस्येति प्र- माभेदस्य परामर्श । तत्र हि यथोद्देश प्रतिनिर्देशे न पौनरुक्त्यम् , ऐकरस्येन प्रतीतिप्रसरणात् । उदृश्यप्रतिनिर्देश्यभावो न पौनरुत्यस्य विषय । यथा- ___ 'क्षामाकय क्षतकोमलाङ्गुलिगलद्रक्तै सदर्भा स्थली पादै पातितयाक्कैरिव गलद्वाष्णाम्बुधौतानना । इति । अत्र गलच्छब्दद्वय निर्दिष्ट यथोद्देश प्रतिनिर्देशोऽस्य विषय इति समञ्जसम् । "तियोरिति प्रक्रमाभेदपौनरुक्त्ययो । अस्येति प्रक्रमाभेदस्य परामर्श । ननु व्रजत व ताता बजसी'त्यत्र ब्रजिना प्रक्रमे वजिना च निवाहे कथ न प्रक्रमभेद । वजतिरपि धातुरस्ति । 'वज वज गताविति पाठाद् इत्याशक्योक्त बजत इति । उदितं शिशुनेति उदितमित्यस्य वि- शेषणम् परिचयगतार्थमिति । अस्फुटमिति च । भावे चात्र प्रत्यय । कार्यार्थ पथि गच्छत" पश्चान्नामोदीरण विरुद्धमिति शिशुना ललितवचसा नामन्युदीरिते जनन्यास्य भर्त्सन कृतमिति ततोऽस्य मन्युर्विवृद्ध इत्यत्र तात्पर्यार्थ । एव धातुरूपाया प्रकृते प्रक्रमभेद प्रदर्य सम्प्रति प्रातिपदिकरूपायास्तस्या मन्ये च सर्वनामादीना प्रकारवैचित्र्येण त दर्शयति सर्वनामेति । क्वचित् पुन पुस्तकेषु प्रकृतिप्रक्रमभेदादनन्तर प्रत्ययप्रक्रमभेदोदाहरण तत्पश्चात् सर्वनामप्रक्रम- भेदनिर्देशो दृश्यते । तत्र च प्रकृतेरनन्तर प्रत्ययस्यैव निर्देश उचित इति स एव कथित इति सङ्गति । तत पर प्रकृतिविशेषाणा प्रत्ययविशेषाणा तत्समुदायाना च तत्प्रक्रमभेदो निरूपयि- ज्यते । उक्तरीत्येति । 'यस्त्वेकवाक्ये कर्तृत्वेनोक्तो यश्चेदमादिभिरि त्यत्रोक्तेन क्रमेणेत्यर्थ । ननु यच्छब्देन प्रक्रमे तच्छब्देनेदमादिभिवी (प्रक्रमे यच्छब्देन वा 2 ) कथमुपसहार इत्याह न चैवमिति । अन्योन्यापेक्षे इति । यत्तदोर्नित्याभिसम्बन्ध इत्युक्तम् । एव तच्छन्दादूरविप्रकृ- ष्टार्थेष्विदमादिषु प्रागुक्ते 'योऽविकल्पम्' इत्यादौ ज्ञेयम् । तेनेति प्रकृतोपसहार । इदमादीनां परस्परावान्तरवैचित्र्येऽपि स्थूलदृष्ट्या एकार्यत्वम् । अत्र हीति अत्र हि कर्तृविशेषणद्वारेणैकस्य हेतुत्वमपरस्य साक्षादिति अक्रमभेद । यशोधिगन्तुमिति अत्र हि तृतीयातुमुनो प्रतीतिवैष- म्यजनकत्वम् । वाशब्दस्येति । वक्ष्यति हि 'तुल्यकक्ष्यतया यत्र पदार्था' इति । [६०] अप- त्यवतोऽपीति युक्तः पाठ इति । अत्र केचित् समर्थयन्ते - (विशेषत. स्निह्यन्तो दृश्यन्ते १) तत् पुत्रशब्दस्यापत्यविशेषवाचिवे अपत्यशब्दस्य च सामान्यवाचित्वेऽपि सर्वनामवशाद् विशे- षपर्यवसाने भवत्येव प्रकृतार्थपरिपोष इति । तदेतदस्य ग्रन्थकारस्य हृदयमनालोक्यैव, यस्माद् दृष्टान्तदान्तिकभावेनात्र वाक्यार्थद्वयमुपनिबद्धम् । तत्र च द्वयोर्बिम्बप्रतिबिम्बभावेन निर्देशो युज्यते । दृष्टान्ते चात्र सामान्योपक्रम , विशेषोपसहार , पुष्पशब्दस्य सामान्यवाचित्वाचूतश- ब्दस्य विशेषाभिधायकत्वाद् । विशेषस्य चोत्कृष्टतयैवातृप्तिविषयत्वम् । दान्तिके तु (अकष्ट) विशेषोपक्रम । सामान्योपसहार । सर्वनामवशाद्वा विशेषान्तरनिर्देशो न्याय्य । स्थितपाठे पुत्रश- ब्दस्य विशेषवाचित्वम् अपत्यशब्दस्य सामान्यवाचिनो विशेषपर्यवसानम् । यदा त्वपत्यवतोऽपी- ति पाठस्तदास्य सामान्योपक्रमो विशेषोपसहार । द्वितीयस्यापत्यशब्दस्य सर्वनामसम्बन्धेन वि- शेषपर्यवसानाद् यथैकीयमते 'तस्मिन्नद्रौ कतिचिदबले त्यत्र । (आदि)शब्दस्यार्थसङ्गतिश्चेदृश्येव भ्राजते । यस्य नैवापत्यसम्बन्धस्तस्य मा भूत् कन्यायामेकस्यामतृप्ति यस्य त्वनेकापत्ययोगस्त-

  • कुण्डलनान्तर्गतमधिक भाति +'अनिष्टम्' इति स्यात् 'अपि'इति स्यात्