पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Connurud-Tutal imageaverture teurismam Parityauraned on यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। न्य कथमेकात्मन्नपले निग्धत्वमिति विस्मय । एतदर्थ एवापिशब्दो जादति । अतृप्तिकारणत्द अन्याया परसमणीयत्वना गुणगारवेण च स्नेहपात्रता । एतदर्थनामावृतन प्रतिबिम्बनम् । कालोमोलेप एव पाठ श्रेयान् । समासानुपपत्तीति( अधिकरणसिद्धान्तन्यायेन) गुणान्तरलाम इत्यर्थ । वर कृतेति । कृता शिक्षिता सन्तो वस्ता नष्ट गुणा यस्य । अमणि- गविद्यमानमणिरलङ्कार । उपलशब्देनात्र मगिरेव विवक्षित । तन्नात्र मणिशब्द प्रयुक्त इति पर्यायप्रदमभेदावम् । चमिवेति । 'हसश्चन्द्र इव चन्द्र इव हल इति युक्त पाठ । भधान इन्द्रस्य सुदेऽजुने । दोश वित्त्विनि ! वीर्यवेदनश्चेत्येव हेतुत्वेन विवक्षितम् । समुच्च- यो विकल्प वेति । विकल्पो यशोऽधिगन्तुमित्यत्रोदाहत.। समुच्चयस्य विद वीर्यञ्चेत्युदाह- रणम् । विद्वत्म वार्य तनये' इति पाठे न वेदन हेतुत्वेन विवक्षितम् अपि तु वस्तुस्वरुपप्रतिवाद- नपरत्वेनेत्यय मन्यते । एवञ्च विद्वत्स्विति विशेषणस्य नैरर्थक्यमापयत इति भानेन विचारितम । [६१] दुकूलमाव इति । सामानाविकरण्यनोपक्रमे वैयविकरण्येन प्रतिनिर्देश प्रझमभेदावह. अ चतुर्थ पादे । 'कपालमेवामलशेखरधीरि त्यत्र कपालाना बहुत्दै नाच्ये यदेकत्ववचनम अ- मलशेखरश्रीरित्यत्र च शेखरमात्रे धर्मिणि वक्तव्ये यच्छेखरश्रीरिति धर्मवचन तदनुपपन्नमेव गन्तव्यम । एवञ्च पूर्वोक्तेषु वक्ष्यमाणेपु चोदाहरणेषु सम्भवन्नपि विचारो ग्रन्थविस्तरभयान नि- रवशेषतया कृत इति तत्रवाभियोग कर्तव्य । तदुपतीमति । स्वशब्देन सर्वनाम्ना वा निर्देश- स्तुल्यफल इति प्रतिपादयिष्यमाणत्वात् । भगवति युष्मप्रसादेनेति । (अनेन) न्यायेन 'प- श्यत मात' इति वार्तिके धर्मकीतें प्रयोग प्रत्युक्त । प्राधान्यामाबादित्युक्तमिति । 'य त्रैककर्तृकानेका प्राधान्येतरभाक क्रिया' इत्यत्र । अनेनिजुरक्षालयन् । ज रखादन् । वि- सप्रसूनं पद्मम् । नेजनादाविति लिटा भूतानद्यतनपरोक्षप्रक्रमे अनेनिजुरिति तु भूतानद्यतनेन निर्वाह !तथा 'वृतविकाती'त्यत्र भूतमात्रे क्तप्रत्यय इत्यत्रापि कालप्रक्रमभेद । तत्रोपरि तिडन्तप्रक्रमभदा द्वितीयोऽत्र न स्थित । एवञ्चादिग्रहणेन वृतविकासीति गृह्यते । [विकचमस्य . दधु असूनमिति । अनेनिजुरित्यत्र] समाधान न कृतम् प्रकारान्तरेण समर्थयिध्यमाणत्वात् । यदि त्यादिनामु प्रक्रमभेद निराकरोति । अजयदिति अत्र परोक्षोऽपि जयो दर्शनार्हत्वात् परोक्षत्वेन न विवक्षित इति लिट्प्रयोगो न कृतः । विद्यमानस्यास्याविवक्षाया दृष्टान्तमाह [६२] अनुदरा कन्यति । नहि कत्याश्चित् कन्याया उदराभाव. कृशत्वात् पुनस्तदपि विवक्ष्यते । एवञ्च --- "अभूदभूमि प्रतिपक्षजन्मना भिया तनूजस्तपनद्युतिर्दिते । यमिन्द्रशब्दार्थनिवृदन हरोहिरण्यपूर्व कशिपु प्रचक्षते ॥” इत्यादे, "तात व निजतेजसैव गामेत स्वर्ग यदि स्वस्ति ते किन्त्वन्येन इता वधूरिति कथा मा सख्युरने कृथा । रामोऽह यदि राघवस्तदखिल नीळानमत्कन्धर सार्ध बन्धुजनेन सेन्द्रविजयी वक्ता स्वय रावण ॥" इस्यादेश्च महत काव्यप्रवाहस्य न किञ्चिद् दुष्टत्वम् । अर्थस्येति तद्भावोऽर्थत्व सत्ता अतद्भाव असत्त्वम् । यति पूर्वार्धशेष । यथेति । न प्रक्रमभेद इत्यन्वय. । तत्र कालविशेषो दर्शित ।

  • 'अधिक न तु तद्धानिरिति न्यायेन' इति स्यात् 'अनलिजुरिति अत्र विक्रचमस्थ

दधु प्रसूनमिति' इति पठितु युक्तम्