पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Cameeruity intai image SANTANIH. Canumnpanwareluithy implained winni व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । ४३ विशिष्टविशेष्यरूपतया वा प्रतीति । तत्र विशिष्टविशेष्यरूतया प्रतीतौ यत्र विशेषणमात्रादेव विशेष्यस्यैव प्रतीति , तत्र विशेष्यप्रयोगो न दुष्यति यथा तब प्रसादादि'त्यत्र वक्ष्यते । (कि- न्तूपाथमंत्रणेताव? ) भवशब्दस्येति ातकिरणाभरण इत्यनेनैव प्रतित्वाद् भवार्थस्थ, यथा निधानगर्भामिव सागराम्बराम्' इत्यत्र मागराम्बराशब्देन मेदिन्या । चमूरुगविशेष । कुथः वर्णकम्बल । एकतरस्येति इन्द्रवाहनशब्दप्रयोगे कुथसामान्नागेन्द्रप्रतातिनागेन्द्रशब्द- प्रयोगे च शुकवर्णस्य वर्णितत्वाद् इन्द्रवाहनप्रतीतिरिकतरस्यैव प्रयोगो न्याय्य । यत्र तदि. त्यादिना विशिष्टावशेष्यरूपतया विशेष्यप्रतिपत्तिमुदाहरति । तद्विशेषः विशेष्यगतो विशेष । हरशब्दस्येति पिनाकपाणिशब्देन हरगतो विशेष प्रतिपाद्यते य सर्वोत्कर्षहेतुत्वेन विवक्षितो न सज्ञिमात्रमिलार्थं । विशेष्योपादानमन्तरेणापीति । कुसुमायुधशब्दोऽपि हि विशेषणमपि विशेष्यमवगमयत्यव्याभिचारात् । न तु तस्य पृथक्प्रयोग । अत्रापीति पिनाकपाणरित्यत्र लिङ- त्तमपुरुषेणैवेति 'अस्मद्युत्तम.' (१-४-१०७ } इत्यत्र हि स्थानिन्यपीयनुवर्तनादप्रयुक्तेऽज्यस्म दे तदर्थसम्भवे उत्तमपुरुषो भवत्येव । तदनुपादानं विशेष्यानुपादानम् । [७२] अन्येषा- मिति । बहुवचनादीक्षु स्थाने वेकेनैवेवशब्देन गतार्थत्वाद् अन्येषा प्रयोगो विफल इत्यभिप्राय. । तृतीयस्यापोति वाक्याथीपम्यविवक्षायामेक एवेवशब्द प्रयोक्तव्य । पदार्थौपम्यविवक्षणे तु यावन्तो विशेष्यभूता पदार्थास्तावन्त इवशब्दा प्रयोक्तव्या । न त्वर्वजरतीय कार्यमित्यर्थ । एतच्चान्युपगमवादेनोक्तम् । न तु मम्भवन्त्या वाक्यार्थीपमाया पदार्थोपमा कार्या इत्यस्य पक्ष । तथा च दिनेदिने इत्यादिना दूषयिष्यति । दिने दिने इति । अत्र चान्द्रमस्या लेखाया पार्वत्युपमान, विशेषाणा तु कलान्तराणि । विशेषाणा च लावण्यमयानिति विशेषणम् । तत्स्थानीय कलान्तराणा ज्योत्नान्तराणीति । ज्योत्लान्तरे येषामिति हि व्याख्या । 'दिनेदिन' इत्यादि पार्वतीन्दुलेखयो साधारणो धर्म । न तु कलान्तराणि कर्तृणि ज्योत्लान्तराणि पुष्णा- तीति सान्वी व्याख्या वचनभेदादिदोषप्रसङ्गात् । अत्र चान्द्रमसीव लेखा कलान्तराणि पुष्णाती- त्येकेनैवेवशब्देन गतार्थत्वे द्वितीयस्यवशब्दस्य पौनरुक्त्यम् । य समेत्येति । अत्र यमित्यस्य चण्डमारुत उपमान, चेदिपस्य च प्रदीप । तुल्यार्थे वतिः । विलोचनप्रशमनादेव शम्भुवि- भ्रमत्याग । अत्र च दत्तेऽपि पाठे कर्मभूतयोरुपमेयोपमानयोललाटलेखयेत्यादिविजातीयपदगर्भि- तत्व विकृतपदप्रयोगो वैरस्य च दुष्परिहरमेव । तेन 'चण्डमारुतनवप्रदीपवद्' इति पाठ. श्रेयान् । एव हि मिशब्दस्थाने नशब्दमात्रकरणेन स्तोकमात्रन्यल्यासेन सौकर्येण दोषपरिहारप्रतीति सौन्द- र्य व । मलयजामिवेति हिमाशुखण्डस्योत्प्रेक्ष्यत्वेनोपनिबद्धमाकाक्षासन्निधिसामर्थ्याल्ललाट- तटस्य विशेषणं पर्यवस्थतीति कवेरभिप्राय । वस्तुतस्त्विवशब्दप्रयोगमन्तरेणापीष्टसिद्धेरिवशब्दः पुनरुक्त.। न चन्द्रखण्डस्य मलयजार्द्रत्वोत्प्रेक्षणे प्रयोजन किश्चित् । यत्र चैतद्धि विशेषणमुपयुज्यते, तत्रेवशब्दप्रयोगो व्यर्थ । तदभिन्नार्थेनेति समासे इवार्थगर्भीकारात् । विपर्ययेणेति ललाटतर- निकटे प्रयोगार्हत्वात् । वरमिति इवशब्दस्य भिन्नक्रमत्वापरिहारादनवतृप्तिः । केवल हारीत्यस्य समासाकरणादिवार्थाप्रतीतेरिवशब्दो न पुनरुक इति पौनरुक्त्यपरिहारः कृत । अहो अपर्यन्तेति 'भोद्' (१-१-१५) इति प्रगृह्यसज्ञा । उपमारूपकेल्यादि(ना?) "अलङ्कारस्य कवयो यत्रालङ्करणान्तरम् । असन्तुष्टा निदधन्ति हारादेर्मणिबन्धवद्"