पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०

यने । यदि तथाविधायाः प्रतीतेर्वस्तुतो मिथ्यात्वं स्यात् , न तर्हि ताम् अलङ्कारस र्वस्वकार शब्दत उत्पादयेत् । न ह्यन्यदायकृतिविपयायाः स्वकर्तृकत्वप्रतीतेः पाक्षि कमपि शब्दतः स्फुरण तादृशा लोकोत्तरग्रन्थशतनिर्माणनिपुणाः सहन्ते । तेन तयो ग्रन्थयो' सर्चस्वकारः कर्तेति शक्य प्रत्येतुम् । अस्ल्यस्मिन् वाक्ये पूर्वोदाहृतव्याख्या नवाक्येन समाना कापि छाया, या वाक्ययोरेकमुखप्रभवतां गमयेत् । अलङ्कार सर्वस्वस्थ च व्यक्तिविवेकमतप्रन्याख्यानवाक्य विवृण्वन् जयरथो व्यक्तिविवेक विचारम् नाम कञ्चित् ग्रन्थमलङ्कारसर्वस्वकारेण निर्मित वक्ति (पृ. १३) । तदेत दाग्विल वस्तुजात ग्रन्थप्रौढता च सर्वस्वसाधारणि पर्यालोचयतो मे व्यक्तिविवेक व्याख्यानमेतत् स एव जयरथस्मृतो राजानकरुय्यककृतो व्यक्तिविवेकविचार इति प्रतिभाति । तथानभ्युपगमे १२शशताब्दीस्थिताद् राजानकरुय्यकादपि प्रा चीनेन केनापि टेतरप्रज्ञेनैतद् विरचितमिनि कल्पनीयम् । अपि नामेद व्या ग्व्यानरत्न ममःकदाचिदुपलभेम' अपि च नाम तेया बृहती-नाटकमाभांसा साहित्यमीमांसा-हर्षचरितवात्तिकानामुपलव्धौ धन्या. केऽपि प्रयत्नं विदध्युः ।।।

अनन्तशयनम्                त. गणपतिशास्त्री


१ 'इति मलूका वितने काश्मीरक्षितिपसान्धिविग्राहिक । मुकविमुखालङ्कार तदिदमलङ्कारसर्वस्वम् ।। इति तु अत्रयजरत्तमकोशेषु पठ्यते । मङ्कोऽपि रुय्यकसमानकाल एव ।।