पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८. वान्यायभिचारिभावालङ्काव्यन्नहितप्रतीत विशेषः,

१९ * अः सहृदयश्लाय' इति ध्वनिकारश्लोके पाठपरिवर्तन, लक्षण वाशब्द स्यानुपादेयन्त्रम् , अर्थवैशिष्ट्यशब्दवैशिष्ट्यद्विवचननिर्देशतत्पदपुत्वाना दूपणम् .

२० प्रसङ्गात् ‘प्रतीयमान पुनरन्यदेव इति ध्वनिकारश्लोकपरिवर्तन , काव्यस्य विशिष्टत्वग्वण्डन, कर्तृनिर्देशखण्डनम् .

२२. शुद्ध लक्षणं , तस्य चानुमानलक्षणतया पर्यवसानम् ।

२३. शब्दस्य व्यापारान्तरकल्पनखण्डन, लक्षणास्थलेवर्थव्यापारलक्षणादनुमा नादेवार्थान्तरप्रतीति., न तु सा शाब्दीति.

२६. भाक्तिवनिरिति पक्षसमर्थनम् ।

२७. इधुवद दीर्घदीर्घः शब्दस्य व्यापार' इति मतस्योपक्षेपाक्षेप.

२८. वक्रोक्तिकारकृतकाव्यलक्षणस्य खण्डनं, वक्रोक्तेरप्यनुमाने प्रवेशनम् ।

२०. शब्दस्य व्यञ्जकत्वानुपपत्तिः, गमकत्वमपि सामग्रया एव, न शब्दस्येति ग

   ब्दपक्षस्यार्थपक्षान् पृथगुपन्यासस्य दूपण, प्रादीना द्योतकत्वस्य भाक्तत्वम्
   

३०. भक्ती निमित्त, तत्प्रसङ्गाद्विशेपणविशेष्ययोः स्वरूपादिनिरूपण , चार्टना

   व्यवधानप्रयोगेऽनौचित्यम्।

३२. काव्यम्य सामान्येन लक्षणमनोख्याय गम्याप्राधान्याप्राधान्यकृतप्रकारद्वय-

   कथनासाङ्गत्यम् ।

३३. तत्प्राधान्याप्राधान्ययोर्विशेषानवगनेरुदाहरणेषु प्रदर्शनम् ।

३४. श्वानलक्षणदूपणोपसहारः.

३९. अविवक्षितवाच्यविवक्षितान्यपरवान्याख्यप्रकारद्वयखण्डनम् ।

३६, शब्दशक्तिमलानुरणनरूपव्ययस्यासम्भवः.

             द्वितीये विमर्श शब्दानौचित्यविचारः ।

३७. शब्दानौचित्यविचारोपोद्धातः, तस्य पञ्चविधत्वं, तसामान्यलक्षण, विधेया-

   विमर्शस्योदाहरणं, ‘सरम्भः करिकीट' इति श्लोके.

३८. तत्र * असरब्धवान्' इति नञ्समासप्रसङ्गात् प्रसज्यप्रतिषेधादिनिरूपणम् . ४०. *याऽसी' इति प्रसक्त्या यत्तच्छब्दार्थगतविचार:.

२३. अम्बिकाकैमर' इति पष्टीसमाप्रमक्यः समाग्मस्वरूपर्थिवचन, मासे