पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

विशेषणांशस्य विधेयत्वविवक्षायां वृत्या न माव्यमित्ययार्थस्योदाहरणप्रत्युदा- हरणाना भूयसां प्रदर्शनेन व्युत्पादनम् .

५३. प्रधानेतरभावाविवक्षया समासासमासकामचारः . ५४. विधेयत्वस्य प्राधान्योपलक्षणत्व, तेन प्रधानाविमर्शेऽपि दोषत्वम् ।

६५. प्रधानेतरभावविवक्षाया वृत्त्यभावस्य समर्थग्रहणात् सिद्धि

५६. अम्बिकाकेसरी'त्यत्र विधेयाविमर्शदोपस्य सङ्गमनम् .

५७. * सरम्भ करिकीटेति श्लोके पाठपरिवर्तनम् .

६८. प्रक्रमभेदस्य स्वरूपम् , उदाहरणैस्तत्प्रपञ्चनम्

६६. क्रमभेदस्योदाहरणैर्युत्पादनम् . ६९. पौनरुक्त्यस्य स्वरूपम् , उदाहरणैस्तत्प्रपञ्चनम्

४४ वाच्यावचनस्योदाहरणैर्युत्पादनम् . १००. वान्यावचनेन सामर्थ्यादवान्यवचनस्यापि सङ्ग्रह., तस्योदाहरणैव्युत्पादनम् . १०१.अर्थस्याव्यभिचारितस्य वाच्यत्वप्रसङ्गात् स्वभावोक्तेरलङ्काग्त्वाभावशङ्कातन्परि- हर्रो, स्वभावोक्त्युदाहरणानि.

१०९. “काव्यस्यात्मा' इति ध्वनिकारश्लोके प्रक्रमभेदपौनरुक्त्यादिदोपनिदर्शनम् .

११२. तस्य श्लोकस्य पाठान्तरपरिकल्पनम् ।

तृतीये विमर्शे ध्वन्युदाहरणानामनुमानान्तभावोपदर्शनम् ।

१ १४. “भम धस्मिअ' इत्यत्र किञ्चिदनौचिसोद्भावनम् .

१ १५. 'अत्ता एत्थ' इत्यत्र केपाञ्चिद् दोपणामुद्भावनम् ।

१२१. दत्तानन्दा' इत्युदाहरणप्रसङ्गात् साध्वसाध्वपशब्दाना निरूपण, स्वाभिमता- पशब्दस्योदाहरणम् ।

१२३. ‘ता जानीया' इति काळिदासश्लोके कस्यचिदपव्याख्यानस्य खण्डन, ‘ग्रा- मेऽस्मिन् ' इति श्लोके कस्यचिदपव्याख्यानस्य खण्डनम्

.

१२६. लावण्यकान्ति' इत्युदाहरणे कश्चिद्विचार', तत्रोदाहरणे दोषोद्भावनेन पाठ परिवर्तनम् ।

१३१. वर्णपदवाक्यसङ्घटनादीना गमकत्वनिरूपणम् .

१३२. * प्रातु धनैः' इत्यस्य पदप्रकाशतानुदाहरणत्वम् ।

१३३. वाणिअअ' इत्यस्य वक्तृविशेपनिर्धारण, पाठविपरिणामश्च . १३७. गनन्थार्थनिगमनम् ।