पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके प्रथमो विमर्श:|

   लक्षणत्वात् । पुनररय क्कचित् समासोक्त्यादौ प्राधान्यमुच्यते तत् प्रकरनिकत्वा-
   पेक्षयैव । न प्रतीयमानापेक्षया । यथा---
       “उपढिरागेम विलोलतारकं तथा गृहीतं शशिना निशाभुखम् ।।
        यथा समस्तं तिमिरांशु तया पुरोऽपि रागादलितं न लक्षितम् ॥”
   अन्न हि प्रतीयमानेनानुगतं वाच्यमेव प्राधान्येन प्रतीयते समारोपितनायिकनाय-
   कव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात् । तदपेक्षया च तस्य लिङ्गत्वादुपस-
   र्जनीमावाव्यभिचार एव । व्याभिचारेऽपि वैफल्यादनुपादेयमेवैतद् गुणीभूतव्य-
   ङ्गचेपि काव्ये चारुत्वप्रकर्षदर्शनार्दर्शनादिति बक्ष्यते ।
       उक्तं गुणीकृतात्मत्वं यदर्थस्य विशेषणम् ।।
       गमकत्वान्न तत् तस्य युक्तमव्यभिचारतः ।। ७ ।।
   इति सङ्ग्रहश्लोकः । शब्दः पुनरनुपादेय एव । तस्य स्वार्थाभिधानमन्तरेण व्या-
   पारान्तरानुपपत्तेरुपपादयिप्यमाणत्वात् । न च ततम्यानुकरणव्यतिरेकेणोपसर्जनीकृ-
   तार्थत्वं सम्भवति यथा---
       ‘तं कर्णमूलमागत्य पालतच्छद्मना जरा ।
        कैकेयीशङ्कयेवाह रामे श्रीर्न्यस्यतामिति ।।”
   कुतस्तर्हि तदर्थावगतिः । अनुकार्यदिति ब्रूमः तस्य सार्थकनिरर्थकत्वभेदेन द्वैवि-
   ध्यतः । न त्वनुकरणात् , तस्येतिना व्यवच्छिन्नस्य स्वरूपमात्रेऽवस्थानात् ।
   अन्यस्य तूपसर्जनीभावाव्यभिचार एव तस्य तदर्थमुपादानतः । यो हि यदर्थ-
   मुपादीयते, नासौ तमेवोपसर्जनीकरोतीति युक्तं वक्तु यथोदकाध्युपादानार्थमु-
   पातो घटादिस्तदेवोदकादि । अन्यथा प्रधानेतरव्यवस्था निर्निबन्धनैव स्यात् ।
   अत एव घटादिरेव प्रतिनिधीयते नोदकादीत्यसम्भवो लक्षणदोषः । व्यभिचार-
   सम्भवयोरपि वा यत् स्वार्थयोरुपसर्जनीकृतत्ववचनं तत् पुनरुक्तं तयोरर्थान्त-
   राभिव्यक्त्यर्थमुपात्तयोरसामर्ध्यदेव तदवगतेरित्युक्तम् । न च स्वरूपमात्रानु-
   वादफलमेतदिति शक्यं वक्तुं तस्य पुनरुक्तिकारत्वोपयादनतः । एवञ्च
   यत् ‘सुवर्णपुष्पां पृथिवी'भित्यायुदाहरणमुपदर्शितं, तदसिद्धसाध्यसाधनधर्मानुग-
   ममित्यवगन्तव्यम् । किञ्च यथाभिधेयोऽर्थस्तद्विशेषणं चोपात्तं तद्वदाभिधाप्युपा-
   दानमर्हत्येव । अन्यथा यत्र दीपकादरेलङ्कारादलङ्कारान्तरस्योपमादेः प्रतीतिस्तत्र