पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Connurud-Total mrancarverture (evriemamarindiyenainamang व्यक्तिचिय के प्रयोगार्शः। प्यमाणगङ्गादिगतपुण्यत्वज्ञतिकवादिधम्मानपत्तन सादृश्यानेत्ति पूर्वस्मादस्य वि- शेष । उभयत्रापि च तत्यागेपब है। नहि तत्सास्यतत्सम्बन्धादिनिबन्ध- नत्वाद् बहुविध इष्टः । यदा:---- "अभिधेयेन सम्बन्धान साश्या गवामतः । वैपरीत्यात् क्रियायोगास माना ।" इति । तस्य च तैरबिनामावनिकनी लोकना सावामित इति न तत्र प्रमाणान्तरा- पेक्षाप्रयासः । लोको हि त श य सम्बद्धं च तत्त्वेन व्यवहरन् दृश्यते, तद्यथा दीर्घग्रीवं विकटकाय च चिन पालन करम इति व्यपदिशति, मञ्चस- म्बद्धांश्च कश्चित् कोशलो नका. कागतीति । किञ्चोपचारवत्तौ शब्दस्य मा भूदतिप्रसङ्ग इत्यवश्यं किमनि मिनिस्मलग्मतव्यम् । अन्यथान्यत्र प्रसिद्धसम्ब- न्धः कथमसमितमेवार्थान्तर प्रत्यायो । यच्च ललिमित्तं तदेवास्माभिरिह लिङ्ग- मित्याख्यातम् । युक्तञ्चैतत् । अन्य नत्र व्यापागभावात् । व्यापाराभावश्च सम्बन्धाभावात् । लिङ्गाञ्च लिजिन प्रतीतिरनुमानमेवेति न गुणवृत्तावर्थान्तरण तीतिः शाब्दीति । तम्या वाचकाश्रयत्वमसिद्धमेव । यः स तत्त्वसमारोपन्तत्सम्बन्धनिबन्धनः । मुख्यार्थवाधे सोऽप्यार्थ सम्बन्धमनुमापयेत् ॥ ४३॥ तत्साम्यतत्सम्बन्धौ हि तत्वारोपैयाकारणम् । गुणवृत्तेर्द्विरूपायास्तत्प्रतीतिरतोऽनुमा ॥ ४४ ॥ मुख्यवृत्तिपरित्यागो न शब्दोपपद्यते । विहितोऽर्थान्तरे ह्यर्थ स्वशाम्यमनुमापयेत् ॥ ४५ ॥ तुल्यादिषु हि लोकोऽर्थवर्थ तदर्शनस्मृतम् ।। आरोपयेन्न शब्दन्तु स्वार्थमात्रानुयायिनम् ।। ४६ ॥ इत्थमर्थान्तरे शब्दवृत्तेरनुपपत्तितः ।। फले लिङ्गकगम्ये स्यात् कुतः शब्दः स्खलद्दतिः ।। ४७ ॥ व्यापारोऽर्थे ध्वनेः साक्षा-मुख्या वृत्तिरुदाहृता । अर्थारोपानुगस्त्वेष गौणी तब्यवधानतः ॥ ४ ॥ आशुभावादनालक्ष्यं किन्त्वारोपमन्तरा।। लोको गौश्चैत्र इत्यादौ शब्दारोपमवन्यति ॥ ४९ ॥ १. 'व्यापारान्तरा' इति खपुस्तके पाठ २ 'कत्वाश्मा' इति कपुस्तके पाठ . ३. 'सोऽप्यर्थ' इति कपुस्तके पाठ..