पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२६

            व्यक्तिविवेके प्रथमो विमर्शः ।
    प्रधानेतरभावेनावस्थानार्दर्थशब्दयोः ।
    समशीर्षिकयारोपो न तयोरुपपद्यते ॥ ५० ॥
    आरोपाविषये यत्र विशेषः सम्प्रतीयते ।
    अर्थादारोपितात् तत्र गुणवृत्तिरुदाहृता ॥ 51 ॥
    गुणवृत्तौ गिरा थावत् सामग्रीष्टा निबन्धनम् ।
    सैव लिङ्गतयास्माभिरिष्यतेऽर्थान्तरं प्रति ।। ५२ ॥
    न हि तत् समयाभावाद्वाच्य शब्दस्य कल्प्यते ।
    प्रतीयमानतायां च व्यक्तमुस्यानुमेयता ।। ५३ ॥
    तस्मात् स्वार्थातिरेकेण गतिर्वार्थान्तरे गिराम् ।
    वाचकत्वाश्रयेणतो गुणवृत्तेरसम्भवः ।। 5४ ।।
  ततश्च----
    भक्त्या बिभर्ति चैकत्वं रूपाभेदोदयं ध्वनिः ।
    न च नाव्याप्त्यतिव्याप्त्योरभावाल्लक्ष्यते तया ॥ ५५ ॥
    सुवर्णपुष्पामित्यादौ न चाव्याप्तिः प्रसज्यते ।
    यतः पदार्थवाक्यार्थभेदात् भक्तिद्धिोदिता ॥ 5६ ॥
    अतस्मिस्तत्समारोप भक्तेलक्षणामष्यते ।
    अर्थान्तरप्रतीत्यर्थः प्रकारः सोऽपि शस्यते ॥ 5७ ॥
 ततश्च ---
    रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि ।।
    लावण्याद्याः प्रसक्तास्ते न भवन्ति पदं ध्वर्नेः ॥ ५८ ।।
    भवन्त्येवेत्यर्थः । यतः
    मुख्या वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् ।
    यदुद्दिश्य फलं तत्र शब्दो नैव स्खलढुतिः ॥ 5९ ॥
    वाचकत्वाश्रयेणैव गुणवृत्तिरसङ्गता ।
    गमकत्वैकमूलस्य ध्वनेः स्याद्विषयो न किम् ॥ ६० ॥
    व्यञ्जकत्वैकमूलत्वमसिद्धञ्च ध्वनेर्यतः ।
    गमकत्वाश्रयापीष्टा गुणवृत्तिस्तदाश्रयः ॥ ३१ ॥
    समिदिध्मादयः शब्दाः प्रसिद्धा गुणवृत्तयः ।।
    ध्वनेः पदादिव्यङ्ग्यस्य येनोदाहरणीकृताः ॥ 6२ ॥

१. ‘दनयोर्द्वयो.' इत्यपि खपुस्तके पाठः.