पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

vah, IRINACE - (Asarain aalini reserve व्यक्तिचिव डिल्लीबंध विसः ।। “कर्तुमक्षमया मानं प्रोणेञ: मत्यमेदि यन् । सोऽय सखि व ८ मालः प्रत्युदाहरणं यथा ----- "धात्रा स्वह-तलिले को वाक्षराणि परिमाजयितु समर्थ ।। ' इति । सम्प्रदानन्य​ यथा --- "पौलस्त्यः वय :: :: : नोदते

देयो नै हसार : दानि ।

तद्वाच्यः स ल • । ! 5 : मही तुभ्य ब्रूहि : -. : याम् ।। इति । अत्र द्विजेभ्य इति थि: २३ य महीदानस्य सम्प्रदान- त्वेन यद्विशेषण तःमहा: त्र- उधः अज्ञायातिरेवस्य व्यञ्जनेन दशानस्य याद्दीनुपश्यना ने इन् विनझिनान्न दतेत्यनेन​ सह समासे कविना दिच्छा , हर तदय पूर्ववद​ द्रष्टव्यम् । अपादानस्य यथा ---- ताताज्जन्म वपुर्विरुद्वितवियत​। न्नाधिकं शक्ति कृत्ल मुरः । । था। पम् ।। सर्व वत्स ! तचानिञा क्षुद्रा यत् तापमात् तेनाह त्रश्या युचा च . ट : माग: ।।। अत्र तातादिति क्षुद्रातु यत्तापपाढिति च​ ये पनि र पादानभावेन विशेषणे ते तातस्य पितामहपितामहतया माहमुने: कुकत्ययात्यनया (च) क्षुद्रतापसस्य च गणनानर्हतया तयोरुत्कर्षापकद्वारेण तद्वतः कुम्भकर्णर्स्य​ कामपि कुलीनतां शौर्या- पकर्ष चादघाने भातुर्दशाननस्य शोकत्रपायाव के धन जैन परिणमत इति प्राधान्येन विवक्षिते न ताभ्या सह समाये गुणन्द गते । उदाहरण यथा-अत्रेव ‘क्रौर्य कृतान्ताधिकम्' इति । यथा च आसमुद्रतान्नमन्ति । अधिकरणय यथा- तपस्विमिर्या सुचिरेण ले प्रयततः त्रिभिरिप्यते च या ।। प्रयान्ति तामाशुगति यशस्विनो रणाश्वमेधे पञुतामुपागता ।।" इति । अत्र रणाश्वमेघ इति यत् पशुनाया यशास्तिकर्नृकोपगमकर्मभूताया अधिकरण- भावेन विशेषणं तत् तस्या इतरपशुचैलक्षण्यलक्षणमति​शयमादधानं शूराणां समर