पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

६ ताय विद्मशः ।। मरत्साहमुद्दीपती ८ : २३ । सत् समासे मशर्षिकतां नीतम् । अथ च ----- | "शऽभ्य ताब्द्यः । अव चियाम् । वार्ध मनिवृत्तीनां नाले तनुजम् ।। इति । प्रत्युदाहरणं यथा | ---- | "रेणुरक्तादिलिप्त कि , इति ।। कदा दुष्प्रत्यभिज्ञा दे जि. ।। इति । सम्बन्धस्य यथा ----- “द्वय गत :: :: लगा कालिनः ।" इति । अत्र यानिति ? ... नायता हेतुत्वेनोपाताया सम्बन्धिद्वारेण विशेष - । . . त दुतरामुपवृदयति तय सलामङ्गलनिल ता.:.जम्मपणादीनामपि प्रति- विद्धत्वात् । अतो :- : :: :: :: विशेष्येण सह समासे न प्रत्यवरीकृतम् । यथा च --- | जनदो ग ५ - 7 - , वः ।। जार्यस्य नृण । । ३.३३ । पठम् ।। इति । कय चार प्य ६ इ । 'ऊ क्षमेत तवानुज' इति । प्रत्यु- दाहरण यथा --- ‘‘पृथ्वि स्थिरीभव भुजङ्ग धरना । त्व कूराज' तदिद द्वितः दधीम् ।। दि गुज्जरा ! कुत तत्रितये दि देव करोत हरकाशनम् ।।" इति । अत्र हि हरसम्बन्धनिबन्ने का गौरवातिरेको दुरारोपता चेति तस्य विधेयतया शापाय न क , ३ तय वृत्तान्तरित, तेन 'देवो धनुः पुररिपोर्विदधात्यधिज्य मित्यत्र युक्त पाठः । अमिश्च पाठे कल्पितार्थस्याप्र- युक्तस्य वाततज्य प्रयोगरिइराद् गुणान्तरला इति । यथा ------ “किं लोभन विलश्चित स भरती येनेतदेवं कृत। मात्रा स्त्रीलघुता गता मिथवा मातैव मे मध्यमा ।। १. ‘तस्य' इति खपुस्तके नास्ति ।