पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः । यः सर्वं कषति खलो बिर्सि य कुक्षिमेव सत्यतिथौ । यश्च विधु हुदा सन् छेअयोऽपि तेर्हन्ति ।।। इति । अत्र सर्वादीनां कृपनदियु ६ : तियेणत्तानामुत्कर्षाधायितया प्राधान्येन विवक्षितत्वा :, दृ ।। हितः । सर्वयस्य भुवनाभय दानदीक्षाबद्धकक्ष्याना त्वानपि चरित य तदन्तःपातित्वात् । खलाः खलु दम्भादिदोरारोपणेन तदपि ता कवोपलक्षन्य कुक्षे कायम्य सर्वाशुचिनिधानत्वाद्विनश्वरत्वाइ दिब्य सकल जगदानन्दहेतुत्वात् कषणादि- कतृपर्यकर्यकारितयापरा रिलः छन्द प्राधान्येन विवक्षा शीर्ष- च्छेदस्य च शारीर यु दिई । तदकिय हिस्यासम्भवात् । यथा ‘रामोऽस्मि सर्व सह इन्धनका प्रति दिनुच्यते रामभद्राय दशरथस्य हि प्रसूतिरसाविति च । र,यत्र उन्न दिभाव कषणादिषु कु- त्रैश एवोन्मग्नतया प्रकाशते न झन् , त्रः इत्यत्पत्त । वाक्ये तु यद्यपि शब्दवृत्तौ क्रियाया धानमा १६ ता विवक्षाकृत साधनाना- मपि स प्रतीयत एव । न ६कमर - * प्राध्यसाधनयोयुगपत्प्रधान- भावोऽनुपपन्न इति शय दत्तु ८ विवक्षाकृताना त्रयाणामप्येक- स्यैव विव कृतन्य प्राधान्ज- ला यो शमशीथिकाभावात् । तदिदमत्र तात्पर्य यत्र कथञ्चिदपि न ल १३ ३:ति र तन्निनेतरेण सह समासम- हेतीति । इतरच विशेष्यन्यद्वान्तु ल र नियमः । तेन द्वन्द्वपदाना सरूपाणी च पदानामर्थम्यान्यन्ये विवि -भावावऽ। यदा यक क्रियाभिसम्ब- न्धोपगमलक्षण प्राधान्य विवक्ष्य तदा उदि मम्मि एकशेवश्च नेप्यत एवं यथा --- “किमञ्जननायतलोचनाया हारेण कि पीनपयोधरायाः ।। पर्याप्तमेतन्ननु मण्डन ते * छ कान्तिश्च विदग्धता च ।” इत्यत्र रूपादीनां प्रत्येक मण्डनक्रियाभिम्वन्धकृत प्राधान्य रत्युद्दीपनपर्यवसायि विवक्षितमिति न तत् तेषा समासेऽवसादितम् । तथा च---- “यान्त्या मुहुर्वलितकन्धरमानन त- दावृत्तवृन्तशतपत्रनिभ वहन्त्या । दिग्धोऽमृन च विषेण च पक्ष्मलाक्ष्या गाढ निखात इव में हृदये कटाक्ष. ।।'