पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिचिचेकै व्दितीयो त्रिमर्श: । इति । एकशेशेषे यथा ----

          "प्राप्तावेकरथारूढौ गुच्यन्तौ तलागितन्त  नः ।

कश्च कश्च ।

    | अर्जुनश्च स कर्णारिः स च जाूले  वृकोदर: ॥”

प्रत्युदाहरणमेतदेव कृतैकशेपमवगन्तव्यम् । यत्र पुनरेष प्रधानेतरभावो न विव- क्षित. स्वरूपमात्रप्रतिपत्तिफलश्च विशेषणपिढोप्यमावन्ततत्र समासासमासयोः को- मचार । यथा ----

          "स्तनयुगमश्रुद्रात समीपतरवर्ति हृदयशोकान्गेः ।
          चरति विमुक्ताहारं व्रतसिव भव रिपुस्त्रीणाम् ॥

इत्यत्र तु भवत इति रिपुस्त्रीणामिति च पिस्त्रिीणां स्तनयुगन्य च सम्बन्धित्वेन यद्विशेषण न ततन्तेयामुत्कर्षयोगः कश्चिव्दिवक्षित, अपि तु तत्सम्बन्धप्रतीति- मात्रम् । तच्च व्रतभितव भवदरिवधून्वनहि्वर्या।-त्यत समासादपि तुल्यमेव । यथा चात्रैव रिपुस्रणिमिति रिपुसम्वन्धमात्रप्रतोनि स्त्रीणामिति ।। विनोत्कर्षापकर्पाभ्या रवदन्तेऽर्था न जानुचित् ।। तदर्थमेव कवयोऽलङ्कारान् पर्युपासते । १४ ।। तौ विधेयानुवाद्यत्वविवक्षैकनिवन्धनौ । सा समासेऽस्तमाथातीत्यसकृत् प्रतिपादितम् ।। १५ ।। अत एव च वैदर्भीरीरेकैव शम्यते। यत. समाससंरपर्शस्तत्र नैवोपपद्यते ।। १६ ।। सम्बन्धमात्रमर्थानां समासो हववोधयेत् ।। नोत्कर्षमपकर्ष वा --- यथा


     "ऊध्व्राक्षितापगलितेन्दुसुधालवाक्त-
         जीवल्कपालचयमुक्तमहाट्टहासम्।
     सन्त्रस्तमुग्धगिरिजावलिताङ्गसङ्ग-
         हृष्टं वपुर्जयति हारि पिनाकपाणेः ॥"

इति ।।

                      वाक्यातूयमप्यदः ।। १७ ।।

यथा ----