पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

27.1 11:15a garLF - Faara / Carran. व्यक्तिविवेके द्वितीयो विमर्शः । ‘पृथ्वि ! स्थिरा भव भुजङ्गम ! धारयैनां त्व कूर्मराज' तदिदं द्वितयं दधीथाः । दिछुञ्जरा. ' कुरुत तत्रितये दिधर्षीि देवः फरोति हरकार्मुकमाततज्यम् ।। इत्यत्र पृथ्व्यादिविषयः प्रेषलक्षणोऽर्थः कविना वक्तु प्रक्रान्तः । तस्य प्रत्ययभेदेऽपि नियूंदत्वात् प्रैषार्थाना पदानामुद्देश्यप्रतिनिर्देश्यभावेनोपादान न कृतमिति नैतादृशः प्रत्ययप्रक्रमभेददोषस्य विषयोऽवगन्तव्य. । पर्यायप्रक्रमभेदो यथा---- “महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुप्पस्य मधोहि चूते द्विरेफमाला सविशेषसङ्गा ।” इत्यत्र हि पुत्रापत्यशब्दावेव पर्यायत्वात् प्रक्रमभेदविषयौ । न पुष्पचूतशब्दौ । तयोः सामान्यावशेषबच्नत्वादित्यपत्यवतोऽपीति युक्तः पाठः । यथा च उदन्व- च्छिन्ना भूः सच निधिरपां योजनशतम्' इति । अत्र हि ‘मिता भूः पत्यापां स च पतिरपां योजनशतम्' इति युक्तः पाठः । एवञ्च छिदिक्रियाकर्तुरुदन्वत उक्तन- येन विधेयतया प्राधान्यात् समासानुपपत्तिदोषोऽपि परिहृतो भवति । यथा वा ----

  • "बरं कृतध्वस्तगुणात्यन्तमगुणः पुमान् ।।

प्रकृत्या ह्यमणिः श्रेयान् नालङ्कारश्च्युतोपलः ॥" एवं --- | खमिव जलं जलमिव खं हंस इव शशी शशीव कलहंसः । । कुमुदाकारास्तारास्ताराकारााण कुमुदानि ।' इत्यादीवपि द्रष्टव्यम् । विभक्तिप्रक्रमभेदो यथा ---- ८६ धैर्येण विश्वास्यतया महर्षस्तीत्रादरातिप्रभवाच मन्योः ।। | वीर्य च विद्वत्सु सुते मघोनस्स तेषु न स्थानमवाप शोकः ।।। ने चायं समुच्चयस्य विषयः । स हि तुल्यकक्ष्यत्वादभिन्नविभक्तिकानेकार्थविषयो बेदितव्य. । यदुक्तम् ----- तुल्यकक्ष्यतया यत्र पदार्थाः स्युर्विवक्षिताः ।। समुच्चयो विकल्पो वा तत्रेटौ दुष्टतान्यथा ।। इति । न चात्र तथाविधोऽर्थःसमस्तीति समुच्चयार्थयोश्चशब्दयोरपि प्रयोगोऽनुप- पन्नः । तेनात्र ‘तीत्रण विद्वेषिभुवागसी च’ ‘विद्वत्सु वीर्य तनये मघोन' इति पाठौ विपरिण मयतव्यौ ।