पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः। सतोऽपि चासतो वापि चाविवक्षा भवति यथानुदरा कन्येति । अर्थस्य तदतद्भावो विवक्षामात्रतो भवेत् ।। यत्र प्रक्रमभेदोऽय न तत्रोद्भाव्यते बुधैः ॥ ३० ॥ यथा विशेषकालस्य शीलादिप्रत्ययेषु च ।। कर्तुश्च फलवत्तायां तेन ते नोपदर्शिताः ॥ ३१ ॥ इति सङ्ग्रहश्लोकौ । कारकशक्तिप्रक्रमभेदो यथा ---

  • गाहन्तां महिषा निपानसलिल शृङ्गैर्मुहुस्ताडितं

छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।। विस्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षितिः पल्वले विश्रान्तिं लभतामिदं च शिथिलक्याबन्धमस्मद्धनुः ।। इति । अत्र हि कुर्वन्त्वस्तभयो वराहततयो मुस्ताक्षतिम्' इत्युपपन्नः पाठः । यथा च ---

    • कृतवानास विप्रिय न में प्रतिकूलं च न ते मया कृतम् ।

| किसकारणमेव दर्शन विलपन्त्यै रतये न दीयते ।। अत्रापि ‘नच तेऽहं कृतवत्युसम्मतम्' इति । यथा च ---

  • सजलजलधर नभो विरेजे विहृतिमियाय रुचिस्तटिल्लतानाम् ।

व्यवहितरतिविग्रहैर्वितेने जलगुरुभिः स्तानतैर्दिगन्तरेषु ॥ शाब्दः प्रक्रमभेदी यथा -- | 4 चारुता वपुरभूषयदासा तामनूननवयौवनयोगः । तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गेतिरेनम् ॥” इति । अत्र हि ‘तमपि वल्लभसङ्ग इति युक्तः पाठः । यथा च----

    • सलुः पयः पपुरनेनिजुरबाण

जक्षुर्बिसान् धृतविकासिबिसप्रमूनाः । इति । अत्रापि ‘जक्षुर्विंस विकत्वमस्य दधुः प्रसूनम्' इति युक्तः पाठः । अस्मिश्च पाठे बिसशब्दस्य पौनरुक्त्यदोषपरिहाराद् गुणान्तरलाभः । यथा च---- “समतया वसुवृष्टिविसर्जनैर्नियमनादसतां च नराधिपः ।। | अनुययों यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ।” अत्र ह्यनुयातिक्रियाकर्मभावो वरुणस्यार्थः प्रक्रान्त इति तत्रास्य तादृश एव हेतुरुपा- दातुं युक्तः । यस्त्वसन्नियमनलक्षणः शाब्दो हेतुरस्यान्येषामिवोपात्तः से प्रक्रमभेदो १. ‘मभूषः' इति खपुस्तके पाठः,