पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०यकतिविवेके द्वितीयो विमर्शः । दृश्यते स कर्तृव्यत्यासो प गुण इन दोषः । तत्रैव चाय प्रऋरमभेदभ्रमो भवतां तयोभिन्नलक्षणत्वात् । यदारः--

    • प्रकृतमपि सत्र दि तव बुघिढ मदथॳेसय़ ।

चारुत्वायान्यत्राप्येत गुण म तु न डोपः ।।”

    • यश्च यथा क्रान्ऽधमा लय ल चेत् ।।

निर्वाह : सः प्रक्रमभोधदो बसा. ।। ' । इति भिन्नलक्षणत्वान्न प्रक्रम दोपानझावन, । तत्र युप्मदर्थस्य यथा यथाह सप्तमा वैकुण्ठावतार' इति । अझ हि यात्थ त्वमिति गुप्मदर्थस्य कर्तृत्वं प्रकृतमप- हाय चारुत्वाय ततोऽन्यत्राप्दैिवमुक्तम् । दादार रामं प्रति हि कस्यात् समक्ष- मियमुक्ति । अस्मदर्श उषा-"नाबाद.६ रेणुयुः । गरीयान् हि गुरु- धनुर्भङ्गापराध' इति । दि ३ राशिद इऽमति वक्तव्ये पूर्ववचारु- त्वायैवमुक्तम् । रापा । आदहियक्ति । था -

  • अय जन , , ६, ने। तिवतुमर्हसि

इति । अत्राप्य छुन इ. प.SE..म्य इतृत्वमन्यत्रारोप्यैवमुक्तम् । द्विविधो ह्यन्यशब्दात...त् । तर नेऽन्यत्रारोपो हि दर्शित एव । अचेतने तु यथा --- १५ बान्य पशु रिस र्तियों विजेयो वाय' तदनदधिरि हतारः ।। अस्त्येवैतत् किमु कृतवता रेणुझाकण्ठबाधा उद्धरूपधेनव दुर्ल; ल इन्द्रहासः ।। ?? इति । अत्र हि त्व रेणुकान्छाधा धृतवानिति बया बद्धस्पर्धेऽहं लज्ज इति वक्तव्ये चाहत्वारा दुष्मदस्य भु* . पश्चन्द्रहासयोजडयोरारोप्यै- वमुक्तम् । यथा -

    • भो लईश्वन । दीयता । रामः स्वयं याचते

कोऽय ते मतिरिक्षम, स्मर - जाधादि किञ्चिद्गतम् । नैवं चेत् खरदूषणत्रिशिरसा ग्यास्ट्रजा पक्षिलः । पत्री नै सदियते अनुबन्धबन्धूकृतः ॥ इति । अत्रापि ह्यह् न ल य इति वक्तव्ये पूर्ववदस्मदर्थस्य कर्तृत्वमचेतने पत्रिणि समारोप्यैवमुक्तम् । कमभेदो यथा -.. “तीर्थं तदीये गजसेतुबन्धात् प्रतीपगासुत्तरतोऽस्य गङ्गाम् ।”