पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याक्तिविवेक हिदीयो चिराः। इति । अत्र हि परामर्शनीयसनले याताय सर्वनामपरामर्शः स क्रमभेदो दोषः । तस्य हि प्रक्रान्तोय टोन प्रक्रममार तम्य स्मृतिपरामर्श- रूपत्वात् । स्मृतेश्च कुन माया । अत्र च प्रतीतिमात्र- मनुभवोऽभिमतो जेन्टिय र्थ नीनपूर्छ, य. परामृश्येतेति परामर्शप्रक्रपभेडो रोग : - एवायभवभासते दोषः यत्र पदार्थपौर्वापर्यप्रकाशः सत्ता में न वाक्यार्थविमर्शदशा- याम् । तत्र हि नमोवायला - लिाद । बहिरमा च पदा- र्थबुद्धिरन्तरङ्गश्च वाक्यार्थविना है। सत्यमम्त्येतत् । किन्तु स वाक्यार्थविमर्श प्रश्न का व पत्तते नान्यादृशस्तत्सं- चारमयत्वाच्छब्दव्यबहार : .... र मिलनेयुःइति । तत्र चासौ सूक्ष्मतयानभिव्यक्तदान र म यस कोषक व्यक्तोऽव- भासत इति पदार्थोनोमिनेट र । न चात्र प्रमादजः पादयोः पौर्वापर्यवि.८ इति वियोलावि गजाप्रतीपगमनहतो शा- ब्दस्य तदीयतीर्थाभिधानव्या त्या दोन्याविर्भावापत्ते । तेन पादयोर्विपर्ययः शाब्दम्य च हेलनामा त्यनियुभयविपर्ययोऽत्र श्रेया- निति । परामृश्यमनुत्तीद परामोद याददा। स दोपो वक्ष्यमाणार्थरसवितावलमो नियः ॥ ३२ ॥ इति सड्ग्रहश्लोकः । यथा च --- 'लवजलपर लक्षद्धोऽर न दृप्तनिशाचर' इति । अत्र ह्यारोपनिवृत्तौ तद्विपयवाचिलो नुरधनुर्धारमओरित्र नवजलधरपदस्यापि पूर्व पश्चाद्वेदशब्दः प्रयोक्तव्यः शुक्तिकेश २ रजतामितिवद् इत्येव तावत् क्रमो न्याय्यः । यत्तु दृप्तनिशाचरविशेषणवाचित मापदाइनन्नर तन्य प्रयोग स क्रमभदा दोषः । 'कला च मा कान्तिाती पायानाः मम्या लोकन्य च नेत्रकौमुदी' इत्यत्र हि द्वितीयश्वशब्दो भिन्नक्रम । च हि त्यनित्यानन्तर प्रयोक्तव्य. । यथा च -- "मीलितं यदभिरामताधिके गावु नन्द मम्मि पुष्करः कृतम् । उद्यता जयिनि कामिनीमुख तेन मनुष्ठित पुनः ॥' इत्यत्र पुनश्शब्द । स हि तनत्यतोऽन तर बक्तव्य. । १. 'वाद' इति खपुस्तके पाट ।