पृष्ठम्:शङ्करविजयः.djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
104
शङ्करविजये


रामसेतुगमनाय सन्दधे मानसं मुनिरनुत्तमः पुनः ।
वर्त्मानि प्रयतमानसो व्रजन् सन्ददर्श सरितं कवेरजाम् ॥ । २०॥

क्षेत्राणि या पाययते पयांसि
मातेव बालान् तृषितान् क्षुघार्तान् ।
तरङ्गहस्ता पुलिनाधिरोहा
समीननेत्राम्बुरुहस्तनाढ्या ॥ २१ ॥

योन्नतप्यवनता दिवानिशं
सस्यबालपरिपोषणोत्सुका ।
हेसपत्रघवलांशुकोज्वला
मोदते स्वपतिगामिनी सती ॥ २२ ॥

प्रायण नद्यः परिषेव्यमाणाः
युजन्ति पुण्येने निषेवमाणम् ।
नाकं जनायात्मनिषेवकाय
ददत्यनन्तं भुवि तास्तदन्ते ॥ २३ ॥

अम्भस्तदीयं परिषेवमाणा
श्शुद्धेन्द्रिया विष्णुपदारविन्दे ।
अनन्यलभ्यां सुदृढां लमन्ते
भक्तिं यतो 1मुक्तिरनन्यलभ्या ॥ २४ ॥

कवेरकन्याजलनिर्मलत्वं
किं वर्ण्यते तस्य निसर्गसिद्धेः ।
अगस्त्यकुण्डी जलमेतदांयं
जले पुराणानि वदन्ति सन्तः ॥ २१ ॥


 1क. यत्नलभ्या