एतत् पृष्ठम् परिष्कृतम् अस्ति



९८
[ अध्यायः ९
शिवगीता ।

 

भुक्तपीतरसान्सम्यगानयन्देहपुष्टिकृत्।
उदानः पादयोरास्ते हस्तयोरङ्गसन्धिषु ॥ ३२ ॥
कर्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्तितम् ।
त्वगादिधातूनाश्रित्य पञ्च नागादयः स्थिताः ॥ ३३ ॥
उद्भारादि निमेषादि क्षुत्पिपासादिकं क्रमात् ।
तन्द्री प्रकृतिशोकादि तेषां कर्म प्रकीर्तितम् ॥ ३४ ॥
अग्नेस्तु रोचकं रूपं दीप्तं पाकं प्रकाशताम् ।
अमर्षतीक्ष्णसूक्ष्माणामोजस्तेजस्तु शूरताम् ॥ ३५ ॥


शस्थो व्यानः सर्वशरीरगः ॥" इति प्राञ्चोक्तं । अत्र समानस्य सर्वशरीरव्यापित्वमुक्तमिति परस्परं स्मृत्योर्विरोधः प्राप्तस्तत्र का व्यवस्थितिरिति चेदुच्यते । सर्वशरीरव्यापकेन व्यानेव महाभेद उक्त इति गृहाण । समान इति ॥ ३१ ।।॥ समानशब्दार्थमाह-भुक्तेति। भुक्तस्य चतुर्विधान्नस्य पीतस्य जलादेः रसान् सम्यक् तत्तदवयवेष्वानयन् देहपुष्टिं करोतीति समान इल्यर्थः । उदानस्थानमाह-पादयोरिति । संधिषु कण्ठादिषु ॥ ३२ । अस्य कर्माहकर्मास्येति । देहस्य उन्नयनमुत्थापनमुत्क्रान्तिश्च एवमादि । उपवायुस्थानमाह--त्वगादीति ॥ ३३ ।।॥ त्वङ्भांसशोणितास्थिमज्जास्नायुषु संहत्य स्थितानां नागादीनां कर्माण्याह-उद्गारादीति । उद्रारहिक्कावान्यादि नागस्य । निमेषोन्मेषकटाक्षादि कूर्मस्य । क्षुत्पिपासाक्षुतादि कृकलस्य । आलस्यनिद्राजृम्भणादि देवदत्तस्य । प्रकृत्या शोकहासादि धनंजयस्य कर्म क्रमात्प्रकीर्तितम् ॥ ३४ ॥ तेजःकार्यमाह--अग्नेस्त्विति । अग्नेः रोचकप्रभृतीन्धर्मानादत्त इति पूर्ववदन्वयः । रोचयति प्रकाशयति घटादीनिति रोचकं चक्षुः ।। रूपं शयामिकादि । दीप्तं शुक्लरूपम्। पाकं भुक्तस्य पचनम्। प्रकाशयतीति प्रकाशता स्फूर्तिः ॥.अमर्षः कोपः । तीक्ष्णं, तीक्ष्णत्वं परिभवासहिष्णुत्वम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/101&oldid=159963" इत्यस्माद् प्रतिप्राप्तम्