एतत् पृष्ठम् परिष्कृतम् अस्ति



१२५
बालानन्दिनीव्याख्यासहिता ।

 

आदित्यचन्द्रलोको तु विद्युल्लोकमतः परम् ।
अथ दिव्यः पुमान्कश्चिद्ब्रह्मलोकादिहैति सः ॥ २४ ॥
दिव्ये वपुषि संधाय जीवमेवं नयत्यसौ ॥ २५ ॥
ब्रह्मलोके दिव्यदेहे भुक्त्वा भोगान्यथेप्सितान् ।
तत्रोषित्वा चिरं कालं ब्रह्मणा सह मुच्यते ॥ २६ ॥
शुद्धब्रह्मरतो यस्तु न स यात्येव कुत्रचित ।
तस्य प्राणा विलीयन्ते जले सैन्धवखिल्यवत् ॥ २७ ॥
स्वप्नदृष्टा यथा सृष्टिः प्रबुद्धस्य विलीयते ।
ब्रह्मज्ञानवतस्तद्वद्विलीयन्ते तदैव ते ॥
विद्याकर्मविहीनो यस्तृतीयं स्थानमेति सः ॥ २८ ॥
भुक्त्वा च नरकान्घोरान्महारौरवरौरवान् ।
पश्चात्प्राक्तनशेषेण क्षुद्रजन्तुर्भवेदसौ ॥ २९ ॥
यूकामशकदंशादि जन्मासौ लभते भुवि ।
एवं जीवगतिः प्रोक्ता किमन्यच्छ्रोतुमिच्छसि ॥ ३० ॥


देवलोकवायुलोकौ विद्युदनन्तरं वरुणेन्द्रप्रजापतिलोकाः श्रुत्यन्तरोक्ता उपसंहर्तव्या इति दिक् ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८॥। इदानीं पापभोगाय चेद्रच्छेद्यमदूतैरधिष्ठित इत्यादिपूर्वोक्तरीत्या नरर्क गतस्य पश्चाद्भाविनीमवस्थामाह-भुक्त्वा चेति । ततो बहुमिर्जन्मसहस्रैः: केनचित्पुण्यपरिपाकेन ज्ञानी भूत्वा मुक्तो भवतीति भावः । माध्वास्तु "न स पुनरावर्तते' इति श्रुतिर्मुक्तानामन्धतमोगानां च समैवेति जल्पन्ति तेषां गौतमादिसप्तानां चतुरादिश्रुतिब्रह्मतर्कमूलरामायणादिस्मृतिकल्पकानां दुर्मतं वैदिकैः कौतुकायापि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/127&oldid=163364" इत्यस्माद् प्रतिप्राप्तम्