एतत् पृष्ठम् परिष्कृतम् अस्ति



१२७
बालानन्दिनीव्याख्यासहिता ।

 

एवं शतगुणानन्द उत्तरोत्तरतो भवेत् ।
पितृणां चिरलोकानामाजानसुरसंपदामू ॥ ३७ ॥
देवतानामथेन्द्रस्य गुरोस्तद्वत्प्रजापतेः ।
ब्रह्मणश्चैवमानन्दाः पुरस्तादुत्तरोत्तरम् ॥ ३८ ॥
ज्ञानाधिक्यात्सुखाधिक्यं नान्यदस्ति सुरालये ।
श्रोत्रियोऽवृजिनोऽकामहतो यश्च द्विजो भवेत् ॥ ३९॥
तस्याप्येर्व समाख्याता आनन्दाश्चोत्तरोत्तरमू ।
अात्मज्ञानात्परं नास्ति तस्माद्दशरथात्मज ॥ ४० ॥


वगन्धर्वाणामानन्दः शतगुणः ॥ ३६ । एवमिति । वक्ष्यमाणानां पित्रादीनामप्यानन्दः क्रमेणोत्तरोत्तरं शतगुणो बोद्धव्य इत्यर्थः । षष्ठयर्थ तसिः। पितृणां चिरलोकानां तथा आजानदेवानां कर्मणा देवत्वं प्राप्तानाम् । तथा देवानां अथेन्द्रस्य बृहस्पतेस्तद्वत्प्रजापतेः ब्रह्मणश्च । पुरस्तात्पूर्वस्मादुत्तरोत्तरं शतगुण इति सर्वत्र योजनीयम् ।।। ३७ ॥ ३८ ॥ ज्ञानाधिक्यादिति ज्ञानशब्दः कर्मणोरप्युपलक्षकः । उपासनायाः कर्मणश्च तारतम्यात्स्वर्गे सुखतारतम्यमित्यर्थः । अन्यत्सुखं तारतम्यंप्रति कारणं नास्तीत्यर्थः । इदानीं श्रुतौ प्रतिपर्यायं "श्रोत्रियस्य चाकामहतस्य' इत्याम्नातं तस्याशयं संगृह्णाति *श्रोत्रियश्छन्दोऽधीते' इति निपातनात्साधुः । वेदपारग इत्यर्थः । अवृजिनो निष्पापः अकामहतो निष्कामः एवंभूतो यो द्विजो भवेत् । द्विजग्रहणं ब्रह्मक्षत्रविशां परिग्रहार्थम् ॥ ३९ । तस्यापीति । एवंभूतो य आत्मज्ञानी द्विजस्तस्यापि । अपिः समुच्चये । पूर्वोक्ताः सर्वे आनन्दा एवं युगपत्प्राप्तुं भवन्ति। ‘सोऽश्नुते सर्वान्कामान्सह” इति श्रुतेः ।। "आापूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/129&oldid=163468" इत्यस्माद् प्रतिप्राप्तम्