एतत् पृष्ठम् परिष्कृतम् अस्ति



१३६
[ अध्यायः १२
शिवगीता ।

 

एवमात्मारणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासात्साक्षात्पश्यति मां जनः ॥ ३० ॥
वेदवाक्यैरलभ्योऽहं न शास्त्रैर्नापि चेतसा ।
ध्यानेन वृणुते यो मां सर्वदाहं वृणोमि तम् ॥ ३१ ॥
नाविरतो दुश्वरितान्नाशन्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेन लभेत माम् ॥ ३२ ॥
जाग्रत्स्वमसुषुध्र्यादिप्रपञ्चो यः प्रकाशते ।
तद्भह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ३३ ॥
त्रिषु धामसु यज्ञदोग्र्य भोक्ता भोगश्च यद्भवेत् ।
तज्ज्योतिर्लक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥३४॥


धर्मविशिष्टं न परमार्थतः ।। २७ ॥ २८ ॥ २९ । एवंभूतस्यात्मनः साक्षात्कारे श्रुत्युक्तं ध्यानमुपपादयन्नाह--एवमिति । आत्मैवारणिः तं कृत्वा तथा प्रणवमुत्तरारणिं च कृत्वा ध्यानमेव निर्मथनं तस्याभ्यासात् साक्षान्मां पश्यति ॥ ३० । सगुणस्य निर्गुणस्य साक्षात्कारो ध्यानं विना शास्त्रपाण्डित्यमात्रेण न भवतीत्याह-वेद्वाक्यैरिति । चेतसा बकवन्निगृहीतेन मनसा ॥ ३१ । तस्माच्छ्रवणादि सध्रीचीनं ध्यानमेव कारणमित्याह-नाविरत इति । दुश्वरितात्पापाचरणादविरतोऽनलंबुद्धिः मां न लभेतेति प्रत्येकं संबन्धः । अशान्तो वितृष्णः । असमाहितः श्रवणादाविति शेषः । अशान्तमानसञ्चञ्चलचित्तः । प्रज्ञानेन शास्रज्ञानमात्रेणेति सर्वत्र योजनीयम् । प्रत्युत शास्त्रज्ञानवत एते दुर्गुणाः प्रायः प्रादुर्भवन्तीति सूचितम् ॥ ३२ । जाग्रदिति । जाग्रत्स्वप्नसुषुप्त्यादिः प्रपञ्चो यस्मिन्निति बहुव्रीहिः । अवस्थात्रयेऽपि साक्षितया यः प्रकाशमान इति यावत् । तद्भ्रह्माहमिति भागत्यागलक्षणयाऽखण्डार्थं ज्ञात्वावस्थितः सन् सर्वबन्धैः प्रमुच्यते । प्रपञ्चतादात्म्यापन्नो न भवतीति भावः ॥३३॥ त्रिष्विति । त्रिषु धामसु जाग्रत्स्वप्नसुषुप्तिषु यद्भोग्यं यश्च भोगः यश्च

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/138&oldid=167555" इत्यस्माद् प्रतिप्राप्तम्