एतत् पृष्ठम् परिष्कृतम् अस्ति



१४२
[ अध्यायः १३
शिवगीता ।

 

सजातीयविजातीयपदार्थानामसंभवात ।
अन्तस्तद्वयतिरिक्तानामद्वैतमिति संज्ञितम् ॥ १० ॥
मत्वा रूपमिदं राम शुद्धं शध्द् यदभिधीयते ।
मय्येव दृश्यते रूपं जगत्स्थावरजंगमम् ॥ ११ ॥
व्योम्नि गन्धर्वनगरं र्यथा दृष्टं न दृश्यते ॥
अनाद्यविद्यया विश्वं सर्व मय्येव कल्प्यते ॥ १२ ॥
मम स्वरूपज्ञानेन यदा विद्या प्रणश्यति ।
तदैक एव वर्तेऽहं मनोवाचामगोचरः ॥ १३ ॥


वस्तुतः तस्य ज्ञानादिस्वरूपमेव वाचामगोचरं मुख्यया वृत्त्येति प्राकू प्रपञ्चितम् ॥ ९ ॥ सजातीयेति । तद्वयतिरिक्तानां । ब्रह्मव्यतिरिक्तानामित्यर्थ: । सजातीयविजातीयपदार्थानामसंभवातूं तेषामन्तः । अभावस्वरूपमित्यर्थः । अयमाशयः । अद्वैतमिति यत्संज्ञितं तत् अन्त इत्यन्वयः । अद्वैतमिति तावद्वैतविरहरूपं तद्विशिष्टं वा बोध्यते । उभयथापि न विरोधः । भावस्वरूपस्यापेि घटस्य प्रागाभावाभावस्वरूपत्ववदभावस्वरूपस्यापि व्रह्मणः प्रपञ्चाभावस्वरूपत्वमेिति । विशिष्टत्वपक्षे नह्मभावेनाद्वैतत्वं व्याहन्यते । भावाद्वैतस्यैवाङ्गीकारात्। १० । यदिद्ं शुद्धरूपमभिधीयते श्रुतिभिर्लक्षणयेति शेषः । हे राम, तत् मत्वा स्वात्मत्वेन ज्ञात्वा ब्रह्मैव भवतीति शेषः । स्बस्मिन्नध्यारोपस्यापवादमाह-मय्येवेति । रूप्यत इति रूपं अविद्याकार्य स्थावरजंगमात्मकं जगदृश्यते । ११ । व्योम्नि गन्धर्वनगरं यथा दृष्टमपि न दृश्यते मिथ्याप्रतीयते तद्वद्विश्वं मयेि तिष्ठति ॥ १२ । मयेति । निरुपाधिकमत्स्वरूपज्ञानेनेत्यर्थः । यदा जीवेश्वरभेदविधायिनी अविद्या प्रणश्यति तदा एक एवाहं वर्ते । मनोवाचामगोचर इत्यनेन सर्ववृत्तिशून्यता प्रदर्शिता ॥ १३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/144&oldid=171238" इत्यस्माद् प्रतिप्राप्तम्