एतत् पृष्ठम् परिष्कृतम् अस्ति



१४४
[ अध्यायः १३
शिवगीता ।

 

श्रीभगवानुवाच ।
विरज्य सर्वभूतेभ्य आविरिन्चिपदादपि ।
घृणां वितत्य सर्वत्र पुत्रमित्रादिकेष्वपि ॥ १८ ॥
श्रद्धालुर्मोक्षशाखेषु वेदान्तज्ञानलिप्सया ।
उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥ १९ ॥
सेवाभिः परितोष्यैनं चिरकालं समाहितः ॥
सर्ववेदान्तवाक्यार्थं शृणुयात्सुसमाहितः ॥ २० ॥
सर्ववेदान्तवाक्यानामपि तात्पर्यनिश्चयम् ।
श्रवणं नाम तत्प्राहुः सर्वे ते ब्रह्मवादिनः ।। २१ ॥


शुद्ध निरुपाधिकम् ॥ १७ ॥ एवं पृष्टो भगवानाह-विरज्येति । आवेिरिञ्चिपदात् ब्रह्मलोकमभिव्याप्येत्यर्थः । “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन' इति श्रुतेः । घृणां जुगुप्साम् ॥ १८ । श्रद्धालुरिति । लिप्सया इच्छया श्रद्धालुः विश्वासवान् उपायनं समिदादि तद्युक्तकरः ।। "तद्विज्ञानार्थै स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' इति श्रुतेः ॥ १९॥ सेवाभिरिति । चिरकार्ल सेवाभिर्जलाहरणवस्त्रक्षालनगोरक्षणपादस्ंवाहनादिरूपाभिरेनं गुरुं परितोष्य तोषं गमयित्वा समाहितोऽप्रमत्तः सर्ववेदान्तवाक्यार्थ अवान्तरतात्पर्यमहातात्पर्याभ्यां शूणुयात् । वाक्यार्थावबोधे गुरुप्रसाद एव कारणमिति भावः । “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः? इति श्रुतेः ।। "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया' इति स्मृतेश्च ॥ २० ॥ सर्ववेदान्तेति । वेदान्तवाक्या नामुपक्रमादिभिस्तात्पर्यग्रा-हकैः षड्भलिंज्ञेविंशुद्धे ब्रह्मणि तात्पर्यनिर्णयानुकूलो मानसव्यापारः श्रवणशब्दार्थः । अतएव ज्ञानविधि निराकुर्वतामपि श्रवणविध्यभ्युपगमो न विरुध्यते । तात्पर्यंतु त तत्प्रत्तीतीच्छयोन्चरितत्वं तत्प्रतीति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/146&oldid=172573" इत्यस्माद् प्रतिप्राप्तम्