एतत् पृष्ठम् परिष्कृतम् अस्ति



१६१
बालानन्दिनीव्याख्यासहिता ।

 

यदिच्छन्तो ब्रह्मचर्य चरन्ति मुनयः सदा ।
तत्ते पदं संग्रहेण प्रब्रविष्यामि यत्पदम् ॥ ११ ॥
एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् ।
एतदेवाक्षरं ज्ञात्वा ब्रह्मलोके महीयते ॥ १२ ॥
छन्दसां यस्तु धेनूनामृषभत्वेन, चोदितः ।
इदमेव पतिः सेतुरमृतस्य च धारणात् ॥ १३ ॥
मेदसा पिहिते कोशे ब्रह्म यत्परमोमिति ॥ १४ ॥
चतस्रस्तस्य मात्राः स्युरकारोकारकौ तथा ।
मकारक्ष्चावसानेऽर्धमात्रेतेि परिकीर्तिता ॥ १५ ॥
पूर्वत्र भूश्च ऋग्वेदो ब्रह्माष्टवसवस्तथा ॥
गार्हपत्यश्च गायत्री गङ्गा प्रातःसवस्तथा ॥ १६ ॥
द्वितीया तु भुवो विष्णू रुद्रोऽनुष्टुब्यजुस्तथा ।। "
यमुना दक्षिणाग्निश्च मध्यंदिनसवः स्मृतः ॥ १७ ॥
तृतीया च सुवः सामान्यादित्यश्च महेश्वरः ।
अग्निराहवनीयक्ष्च जगती च सरस्वती ॥ १८ ॥


वदन्ति तत्पदं ब्रविष्यामील्यन्वयः । छान्दसं रूपम् ।। १० || ११ ।। एतदेवाक्षरं ब्रह्म सगुणं निर्गुणं च । एतदेवाक्षरं ज्ञात्वा ब्रह्मत्वेनोपास्य ब्रह्मलोके महीयते । तत्र ब्रह्मणा सह कैवल्यं प्राप्नोतीति भावः ॥ १२ ॥ छन्दसामिति । छन्दसां वेदरूपाणां धेनूनां ऋषभत्वेन यः श्रुतावुक्तः "यश्छन्दसामृषभो विश्वरूपः" इत्यादि तैत्तिरीयश्रुतेः । इदमेवाक्षरं पतिः नियामकः । संसारस्य सेतुरिव सेतुः मोक्षस्य धारणाश्च सेतुः ॥ १३ । मेदसा मांसविशेषेण पिहिते कोशे हृदयब्रूह्मरूपे यत्परं ब्रह्म ओमिति तद्भावयतो मम भक्तस्य ऋमेण मुक्तिर्भविष्यतीति भावः ॥ १४ ॥ चतस्र इति । तस्य प्रणवस्य अकार उकारो मकारब्ध । अवसाने चतुर्थी अर्धमात्रेत्यर्थः । यद्यपि नेदं व्याकरणानुगुणं तथाप्यागमानुगुणमस्तीति ज्ञेयम् ॥ १५॥ चतैसृणां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/163&oldid=175617" इत्यस्माद् प्रतिप्राप्तम्