एतत् पृष्ठम् परिष्कृतम् अस्ति



१६२
[ अध्यायः १५
शिवगीता ।

 

तृतीयं सवनं प्रोक्तमथर्वत्वेन यन्मतम् ॥
चतुर्थी यावसानेऽर्धमात्रा सा सोमलोकगा ॥ १९ ॥
अथर्वाङ्गेिरसः संवर्तकोऽग्निश्च महस्तथा ॥
विराट् सभ्यावसथ्यौ च शुतुद्रिर्यज्ञपुच्छकः ॥ २० ॥
प्रथमा रक्तवर्णा स्याद्वितीय भास्वर मता ।
तृतीया विद्युदाभासा चतुर्थी शुकलवर्णिनी ॥ २१ ॥
जातं च जायमानं च तदोंकारे प्रतिष्ठितम् ॥
विश्वं भूतं च भुवनं विचित्रं बहुधा तथा ॥ २२ ॥
जातं च जायमानं यत्तत्सर्वं रुद्र उच्यते ॥
तस्मिन्नेव पुनः प्राणः सर्वमोंकार उच्यते ॥ २३ ॥
प्रविलीनं तदोंकारे परं ब्रह्म सनातनम्।
तस्मादोंकारजापी यः स मुक्तो नात्र संशयः ॥ २४ ॥
त्रेताझेः स्मार्तवहेर्वा शैवाग्नेवा समाहितम् ।
भस्माभिमन्त्र्य यो मां तु प्रणवेन प्रपूजयेत् ।
तस्मात्परतरो भक्तो मम लोके न विद्यते ॥ २५ ॥
शालाग्नेर्दाववहेर्वा भस्मानीयाभिमन्त्रितम् ।
यो विलिम्पति गात्राणि स शूद्रोऽपि विमुच्यते ॥ २६ ॥
कुशपुष्पैर्बिल्वदलै: पुष्पैर्वा गिरिसंभवै:।
यो मामर्चयते नित्यं प्रणवेन प्रियो हि सः ॥ २७ ॥


मात्राणां प्रत्येकं भूरादयो देवता ध्येयाः ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ तासां रूपाण्याह-प्रथमेति । शुकलवर्णिनीतेि । न कर्मधारयान्मत्वर्थीय इति तु प्रायिकम् ॥ २१ ॥। जातमिति । विश्वं सर्व भुवनं जातं जायमानं च ॐकारे प्रतिष्ठितम् ॥ २२ ॥ रुद्रप्रणवयोरभेदमाह-जातमिति ॥ २३॥ २४ ॥ २५ ॥ अग्निहोत्रं विना या. होमशाला, तदीयाग्नेः ॥ २६ ॥ कुशपुष्पैस्तन्मञ्जरीभिरित्यर्थः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/164&oldid=175625" इत्यस्माद् प्रतिप्राप्तम्