एतत् पृष्ठम् परिष्कृतम् अस्ति



१६८
[ अध्यायः १६
शिवगीता ।

 

स शूद्रेण समस्तावद्यावदूदेदान्न जायते ।
नामसंकीर्तने ध्याने सर्व एवाधिकारिणः ॥ १२ ॥
संसारान्मुच्यते जन्तुः शिवतादात्म्यभावनात् ॥
यथा दानं तपो वेदाध्ययनं चान्यकर्म वा ।
सहस्रांशं तु नार्हन्ति सर्वदा ध्यानकर्मणः ॥ १३ ॥
जातिमाश्रममङ्गानि देशं कालमथापि वा ।
अासनादीनि कर्माणि ध्यानं नापेक्षते क्वचित् ॥ १४ ॥
गच्छंस्तिष्ठंश्वरन्वापि शयानो वान्यकर्मणेि ।
पातकेनापि युक्त्तो वा ध्यानादेव विमुच्यते ॥ १५ ॥
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ १६ ॥


दिक् ।। ११ । सोऽनुपनीतस्तावच्छूद्रेण समो यावत्पर्यन्तं वेदान्न जायते सावित्रं जन्म न प्राप्नोतीत्यर्थः । तथाच रूत्रीशूद्रानुपनीतादीनां पुराणादिश्रवणादिना यथायथं ज्ञानं संभवतीति भावः ।।१२।। ध्यानस्य श्रेष्ठत्वमाह---संसारादिति । तादात्म्यं शिवोऽहमस्मीत्यैक्यं तस्य भावनात् । यथा यथावत् यथाविधीत्यर्थः । क्रियमाणं दानादि ध्यानस्य सहस्रांशं नार्हति ॥ १३ ॥ जातिमिति । ब्राह्मणत्वादिज़ार्ति ब्रह्मचर्याद्याश्रमं अङ्गानेि न्यासविर्धि देशं पुण्यगिर्यादेिरूपं कालं प्रात:कालादिं आसनादीनेि शिखाबन्धनोपस्पर्शनादिकमणि ध्यानं कर्तृ नापेक्षते ॥ १४ । यथाकामं ध्यानं कर्तव्यमित्याह-- गच्छन्निति ॥ १५ ॥ नेहेति । इह ध्यानेऽभिक्रमस्यारम्भस्य नाशो :विघ्नो नास्ति । प्रत्यवायश्च न विद्यते ।। "नित्यकर्म परित्यज्य वेदान्तश्रवणं विना । वर्तमानस्तु संन्यासी पतत्येव न संशयः ॥" इति स्मृति.रन्यत्र, विस्तरा । अस्य निदिभ्यासनरूपस्य धर्मस्य संबन्धि खल्पमपि श्चानैकदेशोपि महतः. संसाभयात्रायते निःशेषप्रतिबन्धक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/170&oldid=176163" इत्यस्माद् प्रतिप्राप्तम्