एतत् पृष्ठम् परिष्कृतम् अस्ति



१६९
बालानन्दिनीव्याख्यासहिता ।

 

आश्चर्ये वा भये शोके श्रुते वा मम नाम यः ।
व्याजेनापि स्मरेन्मर्त्यः स याति परमां गतिम् ॥ १७ ॥
महापापैरपि स्पृष्टो देहान्ते यस्तु मां स्मरेत् ।
पञ्चाक्षरीं वोञ्चरति स मुक्तो नृात्र संशयः ॥ १८ ॥
विश्वं शिवमयं यस्तु पश्यन्नात्मानमात्मना ॥
तस्य क्षेत्रेषु तीर्थेषु किं कार्यं वान्यकर्मसु ॥ १९ ॥
सर्वेण सर्वदा कार्यं भूतिरुद्राक्षधारणम् ।
युक्तेनाथाप्ययुक्तेन शिवभक्तिमभीप्सता ॥ २० ॥
नर्यभस्मसमायुक्तो रुद्राक्षान्यस्तु धारयेत् ।
महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥ २१ ॥
अन्यानि शैवकर्माणि करोतु न करोतु वा ।
शिवनाम जपेद्यस्तु सर्वदा मुच्यते तु सः ॥ २२ ॥
अन्तकाले तु रुद्राक्षान्विभूर्ति धारयेत्तु यः ।
महापापोपपापौधैरपि स्पृष्टो नराधमः ॥ २३ ॥
सर्वथा नोपसर्पन्ति तं जनं यमकिंकराः ॥ २४ ॥
बिल्वमूलमृदा यस्तु शरीरमुपलिम्पति ।
अन्तकालेऽन्तकजनैः स दूरीक्रियते नरः ॥ २५ ॥
श्रीराम उवाच ।
भगवन्पूजितः कुत्र कुत्र वा त्वं प्रसीदसि ।
तद्भूहि मम जिज्ञासा वर्तते महती विभो ॥ २६ ॥


निवृत्तौ तत्रैव विमुच्यते । सति प्रतिबन्धके जन्मान्तरे मुक्तो भवति ॥ तदुक्तं भगवद्रीतासु। ‘तत्र तं बुद्धिसंयोग लभते पौर्वदेहिकम्। यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥” इति । तस्माद्धयानेन मुक्तो भवतीति निष्कर्षः ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ नर्यभस्मेति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/171&oldid=176166" इत्यस्माद् प्रतिप्राप्तम्