एतत् पृष्ठम् परिष्कृतम् अस्ति



१७०
[ अध्यायः १६
शिवगीता ।

 

श्रीभगवानुवाच ।
मृदा वा गोमयेनापि भस्मना चन्दनेन वा ।
सेिकताभिर्दारुणा वा पाषाणेनापि निर्मिता ।
लोहेन वाथ रङ्गेण कांस्यखर्परपित्तलैः ॥ २७ ॥
ताम्ररौप्यसुवर्णैर्वा रर्त्नैर्नानाविधैरपि ।
अथवा पारदेनैव कर्पूरेणाथवा कृता ॥ २८ ॥
प्रतिमां शिवलिङ्गं वा द्रव्यैरेतैः कृतं तु यत् ॥
तत्र मां पूजयेत्तेषु फलं कोटिगुणोत्तरम् ॥ २९ ॥
मृद्दारुकांस्यलोहैश्च पाषाणेनापि निर्मिता ।
गृहिणा प्रतिमा कार्या शिवं शश्वदभीप्सता ॥ ३० ॥
अायुः श्रियं कुलं धर्मं पुत्रानाप्नोति तैः क्रमात् ॥
बिल्ववृक्षे तत्फले वा यो मां पूजयते नरः ॥ ३१ ॥
परां श्रेियमिह प्राप्य मम लोके महीयते ।
बिल्ववृक्षं समाश्रित्य यो मन्त्रान्विधिना जपेत् ॥ ३२ ॥
एकेन दिवसेनैव तत्पुरश्चरणं भवेत् ॥
यस्तु बिल्ववने नित्यं कुटीं कृत्वा वसेन्नरः ॥ ३३ ॥
सर्वे मन्त्राः प्रसिध्यन्ति जपमात्रेण केवलम् ।
पर्वताग्रे नदीतीरे बिल्वमूले शिवालये ॥ ३४ ॥
अग्निहोत्रे केशवस्य सन्निधौ च जपेतु यः ॥
नैवास्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः ॥ ३५ ॥
तं न स्पृशन्ति पापानि शिवसायुज्यमृच्छति ॥
स्थण्डिले वा जले वही वायावाकाश एव वा ॥ ३६ ॥


॥ २१•॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ ताम्ररौप्येति ;ብ °&ሪ በ % 8 በ ጻo በ 8 ፪ በ ጻ% በ ጳጳ በ ጻ8 በ ጻ'ኣ በ ጻጻ በ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/172&oldid=176170" इत्यस्माद् प्रतिप्राप्तम्