पुटमेतत् सुपुष्टितम्



१७
बालानन्दिनीव्याख्यासहिता ।

 

तद्वदात्मापि देहेषु परिपूर्णः सनातनः ॥
हन्यमानेषु तेष्वेव स्वयं नैव विहन्यते ॥ २० ॥
हन्ता चेन्मन्यते हन्तुर्हतश्चेन्मन्यते हतम् ।
तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥ २१ ॥
अस्मान्नृपातिदुःखेन किं खेदस्यास्ति कारणम् ।
'स्वस्वरूपं विदित्वेदं दुःखं त्यक्त्वा सुखी भव । २२ ॥
  श्रीराम उवाच ।
मुने देहस्य नो दुःखं नैव चेत्परमात्मनः ।
सीतावियोगदुःखाग्निर्मां भस्मीकुरुते कथम् ॥ २३ ॥


तत्तद्गृहपरिच्छेद्यतां गतं नभः तस्यां गृहावल्यां दुग्धायामपि कांचिदपि क्षतिं हानिं नर्च्छति न प्राप्नोति ॥ १९ ॥ तद्वदात्मापि देहेषु हन्यमानेष्वपि न विहन्यत इति। एवं वस्तुजन्यत्वात्सर्वसहोदरदृष्ट्या वा अमेध्यदेहादिभङ्गेष्वधिष्ठानस्याभङ्गाद्वा न शोकस्यावसर इति भावः॥२०॥ ननु कोऽप्येवं न बुध्यते सर्वलोकोऽपि वध्यघातकपाल्यपालकादिव्यवहारेणैव प्रवर्तत इत्याशङ्क्याह--हन्तेति । हन्ता चेद्यद्यहं हन्तेति मन्यते । तु पुनः हतः पुरुषश्चेद्धन्तुः सकाशाद्धतमात्मानं मन्यते तर्हि तावुभावपि न विजानीतः । यतोऽयमात्मा न हन्ति न हन्यते च असङ्गत्वान्नित्यत्वाच्चेति भावः । एवं लौकिकः सर्वोऽपि व्यवहारो `मिथ्यैव ॥ २१ ॥ अस्मादिति । अस्मादुक्तहेतोरित्यर्थः । हे नृप राजन्, अतिदुःखेन यः खेदः दैन्यं तस्य किं कारणमस्ति । न किमप्यस्तीत्यर्थः । इदं सच्चिदानन्दात्मकं स्वस्वरूपं विदित्वा सुखी भव। ॥ २२ ॥ एवमगस्त्यस्योपदेशमाकर्ण्यासंभावनया पराभूतः श्रीराम उवाच-मुने इति त्रिभिः । हे मुने मननशील, देहस्य दुःखसंबन्धो नास्ति जडत्वाद्घटवत् । परमात्मनोऽप्यसङ्गत्वान्नैव चेत्तर्हि सीतावि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/20&oldid=293885" इत्यस्माद् प्रतिप्राप्तम्