पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/११०

पुटमेतत् सुपुष्टितम्
१०६
[प्रायश्चित्तसंग्रहकारिकाः]
भट्टगोपीनाथदीक्षितविरचिता--
(अन्तरागमनप्रायश्चित्तम्)
 

आज्यस्योद्वासनादूर्ध्वं निरूढाग्नेर्विनाशने ।
मनस्वत्येव होतव्या न तु तत्र निरूहणम् ॥ ३४ ॥
प्रधानाहुतिसंसृष्टा स्याच्चेत्स्विष्टकृदाहुतिः ।
तदा सर्वाभिधं चित्तमनाज्ञातजपादि च ॥ १३५ ॥
अन्वाधानोत्तरं स्वप्ने भवेत्स्वाम्यृत्विजां यदि ।
रेतःपातस्तदेमं मे तत्त्वा यामीति चाऽऽहुती ॥ ३६ ॥
हुत्वा व्याहृतिभिश्चैकां सूर्यं संपूजयेत्ततः ।
पुनर्मामनुवाकस्य जपस्त्रिरथ वा सकृत् ॥ ३७॥
विसर्गो बुद्धिपूर्वं चेत्तदा व्रातपतोऽधिकः ।
स्थालीपाकः प्रकर्तव्यः पूर्णाहुतिरथापि वा ॥ ३८ ॥
नैमित्तिको विरामश्चेत्किंचित्प्रारब्धकर्मणि ।
सदा सर्वाभिधं चित्तं हुत्वा शेषं समापयेत् ॥ ३९ ॥
चतुष्पादद्विपादानां कर्ममध्ये भवेद्यदि ।
ऋत्विजामृत्विगग्न्योर्वा पतिहोत्रोरथापि वा ॥ १४० ॥
चेद्वा भवेत्स्वामिपत्न्योरन्तरा गमनं तदा ।
मिन्दादिसंज्ञं दुर्गादिसंज्ञं वा जुहुयाद्गणम् ॥ ४१ ॥
दर्व्यां द्वादशवारं तु गृहीत्वा स्रुचि वा घृतम् ।
तेन पञ्चाऽऽहुतीः कार्या दुर्गादिगणहोमके ॥ ४२ ॥
एतत्कर्तुमशक्तश्चेज्जुहुयात्सर्वचित्तकम् ।
मिन्दाहुतिद्वयं चैव व्याहृत्यः प्रणवाधिकाः ॥ ४३ ॥
वारुण्यस्तन्तुमत्यश्चानुख्या चैव मनस्वती ।
महाव्याहृतयः सप्त ते प्रजापत एव च ॥ ४४ ॥
एष मन्त्रसमूहः स्यान्मिदादिगणसंज्ञकः ।
जातवेदस आद्यः स्यान्मनोज्योतिर्द्वितीयकः ॥ ४५ ॥
महाव्याहृतयस्तिस्र एष दुर्गादिको गणः ।
अन्वाहिताग्निरथ चेत्प्रयास्यञ्जुहुयात्तदा ॥ ४६ ॥
तुभ्यमित्याहुतिं हुत्वाऽरण्योः समिधि वा ततः ।
समारोप्यानलं यत्र वसेत्तत्र तु मन्थनम् ॥ ४७ ॥
उपावरोहमन्त्रेण कृत्वा कर्म समापयेत् ।
प्रमादादिष्ट्यकरणमन्वाधानोत्तरं यदि ॥ ४८ ॥