पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२१७

पुटमेतत् सुपुष्टितम्
[उपनयनप्रयोगः]
२१३
संस्काररत्नमाला ।
( आपृर्विकतन्त्रेण त्रिवृदन्नहोमः )
 

अग्निं त्रिवृदन्नाहुत्या यक्ष्ये । सोमं त्रिवृदन्नाहुत्या यक्ष्ये । अग्निमन्नादं त्रिवृदन्नाहुत्या यक्ष्ये । अग्निमन्नपतिं त्रिवृदन्नाहुत्या यक्ष्ये । प्रजापतिं त्रिवृदन्नाहुत्या यक्ष्ये । विश्वान्देवांस्त्रिवृदन्नाहुत्या यक्ष्ये । सर्वा देवतास्त्रिवृदन्नाहुत्या यक्ष्ये । अग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्ये । एता देवताः सद्यो यक्ष्य इत्युक्त्वा समित्त्रयमग्नावभ्याधायाग्निं परिस्तीर्योत्तरेणाग्निं दर्भान्संस्तीर्य पात्राणि प्रयुनक्ति । दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं हविरासादनार्थं दर्भान्संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं त्रिवृदन्नं चाऽऽसाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राण्युत्तानानि कृत्वा प्रोक्ष्य दर्वीनिष्टपनाद्याज्यसंस्कारान्तं कुर्यात् ।

 ततोऽग्नेः पश्चादासादितान्दर्भानास्तीर्य तत्राऽऽज्यं निधाय तदुत्तरतो दर्वीं निदध्यात् ।

 ततो देवपवित्राख्यसंस्कारेण संस्कृत्याभिघार्याग्नेः पश्चादास्तृतेषु दर्भेष्वोदनापूपसक्तून्निधाय तानेकीकृत्य लौकिकमाज्यमासिच्य मिश्रयित्वाऽग्निं परिषिच्याऽऽसादितामेकां समिधमभ्याधाय दर्व्योपहत्योपहत्याष्टावाहुतीर्मिश्रितेन त्रिवृदन्नेन जुहोति-- "अग्नये स्वाहा । सोमाय स्वाहा । अग्नयेऽन्नादाय स्वाहा । अग्नयेऽन्नपतये स्वाहा । प्रजापतये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । सर्वाभ्यो देवताभ्यः स्वाहा । अग्नये स्विष्टकृते स्वाहा" इति पूर्वाहुतिभिरसंसक्तामुत्तरार्धपूर्वार्धे जुहोति । यथालिङ्गं त्यागाः[१] । अन्त्याहुतिः पूर्वाहुतिभिरसंसक्तोत्तरार्धपूर्वार्धे होतव्या । नात्रावदानधर्म आपूर्विकत्वात् ।

 ततः परिस्तरणविसर्गपरिषेकौ कृत्वा सर्वप्रायश्चित्तं हुत्वोपस्थानं कुर्यात् । न वोपस्थानम् । सर्वप्रायश्चित्तहोमानन्तरं वोत्तरपरिषेकः ।

 तत उत्तरेणाग्निं कांश्चिद्दर्भानास्तीर्य तत्र किंचिदुदकमासिच्य पूर्ववदासादितमन्नत्रयमेकीकृत्य "वास्तुपतये स्वाहा" [ इति ] तेन बलिं करोति । वास्तुपतय इदं० । ततो बलिं परिषिञ्चति । नात्र सर्पिर्मिश्रणमवचनात् ।

 ततोऽनेनान्नेनान्येन च सव्यञ्जनेन ब्राह्मणान्संभोज्य पूर्ववत्पुण्याहादीनि वाचयेत् । ततः श्रद्धामेधे प्रीयतामिति वदेत् ।

इत्यापूर्विकतन्त्रेण त्रिवृदन्नहोमः ।


  1. ख. ग. घ. ड. त्यागः ।