पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२१८

पुटमेतत् सुपुष्टितम्
२१४
[कुमाराय त्र्यहव्रतोपदेशः]
भट्टगोपीनाथदीक्षितविरचिता--
( कुमारकर्तृकमाचार्याभिवादनं तत्प्रकारश्च)
 

 उपनयनसमावर्तनवत्सातिरिक्तगोकृतगोस्तनपानशालाकरणवास्तुशमनसीमन्तोन्नयनपुंसवननामकरणान्नप्राशनचूडाकरणगोदानेष्वेवायं भवति नान्यत्र । पाणिग्रहणादिरग्निरित्येतत्खण्डोक्तरीत्या पुनःसंधानकरणपक्षे तत्राप्ययं भवति । समावर्तनादित्रिवृदन्नहोमे वास्तुबलेर्विकल्पः ।


 ततस्त्र्यहव्रतं कुमारायोपदिशति । इक्षुविकारलवणमाषमुद्गादिधान्यमधुमांसाशनं मञ्चकाद्युपरिशयनं मृन्मयेन जलपानं मृन्मयपात्रे कांस्यपात्रे च भोजनं शूद्रायोच्छिष्टदानं दिवाशयनं च न कार्यम् । उभौ कालौ भिक्षाचर्यमुदकुम्भाहरण सायमुपक्रम्य प्रत्यहमुभौ कालौ प्रत्यहं सायमेव वाऽग्निकार्यं कर्तव्यमिति । त्र्यहव्रतसमाप्त्यनन्तरमिक्षुविकारलवणशमीधान्यानामशने विकल्पः । उदकुम्भाहरणमग्निकार्यं च ब्रह्मचर्यव्रतसमाप्तिपर्यन्तमेव । ब्रह्मचारी बाढमित्युक्त्वाऽग्ने व्रतपत इत्यादिभिर्देवतोपस्थानं कृत्वा त्र्यहव्रतं स्त्री कुर्यात् ।

 तत आचार्यो यथाचारं गायत्रीपूजनं विधाय गायत्र्युपदेशार्थमपरेणाग्निमासादितं कूर्चमुदगग्रं निधाय 'राष्ट्रभृदस्याचार्यासन्दी मा त्यद्योपम्' [ इति ] तस्मिन्प्राङ्मुख उपविशेत् । ततो ब्रह्मचारी तूष्णीमादित्याय नमस्काराञ्जलिं कृत्वाऽऽचार्यस्य दक्षिणं पादं सव्यान्वारब्धेन दक्षिणेन हस्तेनाधस्तादुपरिष्टाच्चावमृश्य पाणी व्यत्यस्य ताभ्यां सकुक्षिकौ तस्य पादौ धारयेत् । इदमुपसंग्रहणम् । अत्राऽऽचार्येण गुप्तं नाम कुमारायोपांशु कथनीयम् । कुमारस्तेनोपांशूच्चारितेन नाम्नाऽऽचार्यमभिवादयेत् । एतन्नामाविज्ञाने तु व्यावहारिकेण नाम्नोपांश्वेवाभिवादयेत् ।

 तत्राभिवादनप्रकार इत्थम् । दक्षिणं बाहुं सव्यान्वारब्धं श्रोत्रसमं प्रसार्यामुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं भो अभिवादय इत्युपांशूच्चारयञ्शिरोवनतिपूर्वकं तिष्ठन्नाचार्यं नमस्कुर्यात् । इदमभिवादनम् ।

 तत आचार्येणाऽऽयुष्मान्भवामुकशर्मा३ अ, इत्यविसर्गाकारोत्तरेण प्लुतान्त्यस्वरोच्चारणेन केवलं प्लुतान्त्यस्वरोच्चारणेन वोपांशुप्रयुक्ताशीर्वाद आसीनो विनयावनतो भूत्वा सर्ववेदारम्भार्थत्वेन सावित्र्युपदेशं वाञ्छन्नध्येषणारूपं मन्त्रद्वयमेकश्रुत्या पठेत् । अधीहि भो इत्युक्त्वा सावित्रीं भो अनुब्रूहीति । तत उत्तानीकृतवामपाण्यङ्गुष्ठाङ्गुलीर्न्यङ्मुखीकृतदक्षिणपाण्यङ्गुष्ठाङ्गुलीभिर्दृढसंयोगिनीः कृत्वा दक्षिणाङ्के निक्षिप्याऽऽसीत ।

 तत आचार्यो गणानां त्वेत्यस्य विश्वे देवा गणपतिर्जगती । कुमाराभि