पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२२८

पुटमेतत् सुपुष्टितम्
२२४
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( संध्याङ्गमार्जनप्रकारः )
 

 स्मृतिसंग्रहेऽपि--

"आपो हीति त्रिभिर्मन्त्रैः शिरस्यंसे च विप्रुषः ।
यस्य क्षयायेत्यधस्तात्क्षिप्त्वाऽद्भिः परिषेचयेत् ॥
मध्यमानामिकाङ्गुष्ठैः क्षेपणं तु कुशोदकैः ।
रक्षस्तमोमोहजाताञ्जाग्रत्स्वप्नसुषुप्तिजान् ॥
वाङ्मनःकायजान्दोषान्नवैतान्मार्जनं दहेत्" इति ।

 प्रजापतिरपि--

"ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः ।
अर्धर्चान्तेऽथवा कुर्याच्छिष्टानां मतमीदृशम्" इति ।

 प्रकारान्तरं संग्रहे--

"ससथत्रयमाकाशे मस्तके वरवत्रयम् ।
भूम्यां प्रोक्तं नत्रयं तु एतन्मार्जनलक्षणम्" इति ।

 वरवत्रयमस्तक इति पाठस्तु असंगत एव । क्वचिद्दिवि स्याद्वरवत्रयमिति द्वितीयपादपाठः । नान्ह्या आसीदन्तरिक्षमिति मन्त्रेऽन्तरिक्षस्य हृदयजन्यत्वाज्जन्यजनकयोरभेदोपचारस्वीकारेण हृदयशब्देनाऽऽकाशोऽत्र गृह्यते । अत्र नाभिशब्दो हृदयलक्षकः । अन्तरिक्षशब्देनाऽऽकाशः । नभोऽन्तरिक्षं गगनमिति कोशात् । एवं शीर्ष्णो द्यौः समवर्ततेत्यत्र पद्भ्यां भूमिरित्यत्रापि चाभेदोपचारस्वीकारेण शिरःपच्छब्दाभ्यां क्रमेण द्युभूम्योर्ग्रहणम् । एतान्यक्षराणि पादान्तप्रदर्शनार्थानि । चक्षसे । रसः । जिन्वथ । इत्येतेषु पादान्तेषु, आकाशे हृदये मार्जनं कुर्यात् । मयोभुवः । मातरः । गमाम वः । इत्येतेषु पादान्तेषु मस्तके शिरसि । दधातन । इह नः । च नः । इत्येतेषु पादान्तेषु भूम्यां पादयोरित्यर्थः ।

 हारीतः--

"मार्जनार्चनबलिकर्मभोजनानि देवतीर्थेन कुर्यात्" इति ।

 [१]तच्च मार्जनं न धाराच्युतोदकेन कार्यम् ।

 तथा च ब्रह्मा--

"धाराच्युतेन तोयेन संध्योपास्तिर्विगर्हिता ।
पितरो न प्रशंसन्ति देवता ऋषयस्तथा" इति ।


  1. ग. तत्र ।