पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२२९

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
२२५
संस्काररत्नमाला ।
( संध्यायां समन्त्रकमुदकपानं पुनर्मार्जनं, पापपुरुषस्मरणम् )
 

 कथं तर्हि मार्जनमिति तत्राऽऽह स एव--

"नद्यां तीर्थे हृदे वाऽपि भाजने मृन्मयेऽपि वा ।
औदुम्बरेऽथ सौवर्णे राजते दारुसंभवे ।
कृत्वा तु वामहस्ते वा संध्योपास्तिं समाचरेत्" इति ।

 कृत्वेत्यनन्तरमुदकमिति शेषः ।

 मृन्मयादिपात्रसद्भावे तु वामहस्तप्रतिषेधः--

"वामहस्ते जलं कृत्वा ये तु संध्यामुपासते ।
सा संध्या वृषली ज्ञेया असुरास्तैस्तु तर्पिताः" इति स्मरणात् ।

 भाजन इत्यादिकं गृहसंध्याविषयं न तु नद्यादिसंनिधिकर्तव्यसंध्याविषयम् । पूर्वमार्जनानन्तरमापो वा इदमित्यनुवाकेनाभिमन्त्रणं कुर्वन्ति शिष्टाः । वस्तुतस्तु सर्वात्मकत्वेनाभिध्यानमात्रमनेन कार्यम् ।

 ततः समन्त्रमुदकपानं पुनर्मार्जनं च कुर्यात् ।

 तत्राऽऽह बौधायनः--

 "अथातः संध्योपासनविधिं व्याख्यास्यामस्तीर्थं गत्वा प्रयतोऽभिषिक्तः प्रक्षालितपाणिपादोऽप आचम्याग्निश्च मा मन्युश्चेति सायमपः पीत्वा सूर्यश्च मा मन्युश्चेति प्रातः सपवित्रेण पाणिना सावित्र्या सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति" इति ।

 भारद्वाजः--

"सायमग्निश्च मेत्युक्त्वा प्रातः सूर्येत्यपः पिबेत् ।
आपः पुनन्तु मध्याह्ने ततश्चाऽऽचमनं चरेत्" इति ।

 प्रातः सूर्येत्यत्राप्युक्त्वेत्यस्यान्वयः । सूर्य इतीत्यपेक्षिते सूर्येतीति संधिश्छान्दसः ।

 कात्यायनोऽपि--

"शिरसो मार्जनं कुर्यात्कुशैः सोदकबिन्दुभिः ।
प्रणवेन व्याहृतिभिर्गायत्र्येति क्रमात्त्रयम् ।
अब्दैवताभिर्ऋग्भिश्च चतुर्थमिति मार्जनम्" इति ।

 मार्जनानन्तरं प्रजापतिः--

"उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते ।
निःश्वसन्नासिकाग्रेषु पाप्मानं पुरुषं स्मरेत् ।


२९