पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२४०

पुटमेतत् सुपुष्टितम्
२३६
[गायत्रीजपप्रशंसा]
भट्टगोपीनाथदीक्षितविरचिता--
( जपनिवेदनं गायत्रीविसर्जनं, प्रातःसंध्योपस्थानम्)
 

 यमोऽपि--

"गायत्र्या न परं जाप्यं गायत्र्या न परं तपः ।
गायत्र्या न परं ध्यानं गायत्र्या न परं हुतम्" इति ॥

 मनुरपि--

"योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतीन्द्रियः ।
स ब्रह्म परमप्येति वायुभूतश्च मूर्तिमान्" इति ॥

 गौतमोऽपि--

"अनेन विधिना नित्यं जपं कुर्यात्प्रयत्नतः ।
प्रसन्नो विपुलान्भोगान्भुक्त्वा मुक्तिं च विन्दति" इति ॥

 जपसमाप्तौ जपनिवेदनमुक्तमाचारप्रदीपे--

"प्रातःसंध्याप्रयुक्तेन गायत्रीजपनेन च ।
अध्यष्टशतजप्येन ब्रह्मात्मा प्रीयतां रविः" इति ।

 एवं मध्याह्नसंध्याप्रयुक्तजपे प्रातर्ब्रह्मपदयोः स्थाने मध्यरुद्रशब्दोहेन, सायंसंध्याप्रयुक्तजपे तु सायंविष्णुशब्दोहेन । जटमल्लग्रन्थे तु तथाविधमन्त्रावेव प्रदर्शितौ ।

 ततो गायत्रीं विसर्जयेत् । तदुक्तं स्मृत्यन्तरे--

"उत्तमे शिखर इति देवीं जप्त्वा विसर्जयेत्" इति ।

अथोपस्थानम् ।

 तत्र [१]बौधायनः--

 "ब्रह्मत्दृदयेन वारुणीभ्यां रात्रिमुपतिष्ठत इमं मे वरुण तत्त्वा यामीति द्वाभ्यामेव प्रातः प्राक्तिष्ठन्मैत्रीभ्यामहरुपतिष्ठते मित्रस्य चर्षणीधृतो मित्रो जनान्यातयति प्रजानन्निति द्वाभ्याम्" इति ।

 ब्रह्महृदयं प्रणवः ।

 प्रातःसंध्योपस्थानं कूर्मपुराणेऽपि--

"अथोपतिष्ठेदादित्यमुदये सु समाहितः ।
मन्त्रैस्तु विविधैर्मैत्रैर्ऋग्यजुःसामसंभवैः" इति ।

 मैत्रैर्मित्रदेवत्यैः । मित्रस्य चर्षणीधृत इत्यादिभिरित्यर्थः ।

 मध्याह्नसंध्योपस्थानं ब्रह्मपुराणे--


  1. घ. ङ. बोधायनः ।