पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२६६

पुटमेतत् सुपुष्टितम्
२६२
[सायंप्रातरग्निकार्यप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
( ब्रह्मचारिकर्तृके पित्रादीनामुपसंग्रहणाभिवादने)
 

स्वाहा" "इन्द्राय सरस्वत्या अश्विभ्यां चेदं० । 'ॐ अप्सरासु च या० न्मनः । दैवीं० षता स्वाहा' मेधाया इदं ।

 आ मां मेधा सुरभिरित्यस्य याज्ञिक्य उपनिषदो मेधा त्रिष्टुप् , समिदभ्याधाने विनियोगः--"ॐ आ मां मेधा जुषन्ता स्वाहा" मेधाया इदं० ।

 इत्येतैश्चतुर्भिश्चतस्रोऽभ्यादधाति । एतेषु स्वाहाकारः सूत्रकृता पठितत्वात् ।

 ततः पूर्ववत्परिसमुह्यादितेऽन्वम स्था इत्येतैरुत्तरपरिषेकं कृत्वा परिस्तरणसत्त्वे तानि विसृज्य--

 यत्ते अग्ने तेज इत्यादिमन्त्रत्रयस्याग्निर्द्विपदा गायत्र्यः । मयि मेधामि[१]त्यादिमन्त्रत्रयस्याग्निर्द्विपदा गायत्र्यः । उपस्थाने विनियोगः--"ॐ यत्ते अग्ने तेज० यासम्" "यत्ते अग्नेवर्चस्ते०" "यत्ते अग्ने हरस्ते०" "मयि मे० य्यग्निस्तेजो०" "मयि मेधां० मयीन्द्र इन्द्रियं दधातु" "मयि मेधां० मयि सूर्यो भ्रा०" इत्येतैरग्निमुपतिष्ठते । अन्त्ययोर्मयि मेधामिति मन्त्रयोरैन्द्रीन्यायेन विनियोगः ।

 ततो भस्म धृत्वाऽग्निं संपूज्य श्रद्धां मेधामित्यग्निं संप्रार्थ्य प्रमादादिति विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।

 एवं प्रातरुक्तरीत्या प्रातःसंध्यां विधाय सायमग्निकार्यवत्प्रातरग्निकार्यं कुर्यात् । तत्र प्रातरग्निकार्यं करिष्य इति संकल्पवाक्ये विशेषः ।

इत्यग्निकार्यम् ।

 तत उक्तप्रकारेण स्वसंनिहितानां पितृमात्रादीनामुपसंग्रहणमभिवादनं च कार्यम् । तत्राभिवादनं प्रत्यभिवादनज्ञानामेव कार्यं तदनभिज्ञानां तु नमस्क्रियामात्रम् । सभायज्ञशालादेवतायतनेषु सर्वान्युगपदेव नमस्कुर्यात् । न प्रत्येकम् । उन्मत्तमशुचिं धावन्तं जृम्भमाणं वमन्तं दन्तान्धावयन्तमभ्यक्तशिरसं स्नानं कुर्वन्तं जपन्तं यज्ञादिकर्मव्यासक्तं जलस्थं समित्पुष्पकुशादीन्वहन्तं पाषण्डं[२] षण्ढं शठं महापातकिनं नास्तिकं व्रात्यं पतितं कितवं कृतघ्नं च नाभिवादयेत् । न च नमस्कुर्यात् । प्रमादात्करणे त्वष्टोत्तरशतं गायत्रीजपः प्राणायामत्रयं च । क्षत्रियवैश्याभिवादने दशाष्टौ वा ब्राह्मणानभिवाद्य विशुध्यति । शूद्राभिवादने सचैलं स्नानं कृत्वा शतं ब्राह्मणानभिवाद्य विशु


  1. क. मिति म ।
  2. ख. ग. घ. ङ. ण्डं श ।