पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२९८

पुटमेतत् सुपुष्टितम्
२९४
[ब्रह्मचारिनियमाः]
भट्टगोपीनाथदीक्षितविरचिता--

 शुश्रूषायाः फलमाहतुर्देवलबौधायनौ--

"यथा खनन्खनित्रेण नरो वार्यधिगच्छति ।
एवं गुरुगतां विद्यां शुश्रूषुरधिगच्छति" इति ॥

 अकरणे दोषमाह यमः--

"यथाऽन्नं विषसंयुक्तं विषं चान्नेन संयुतम् ।
तादृशं स्यादशुश्रूषोर्ब्रह्माधीतं न संशयः" इति ॥

 अत्रोपायान्तरमाह नारदः--

"गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथवा विद्यया विद्या चतुर्थं नोपलभ्यते" इति ॥

 स्मृत्यन्तरे--

"नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव संध्योपासनमेव च" इति ॥

 जैमिनिः--

"यावद्ब्रह्मोपदेशस्तु तावत्संध्यादिकं च न ।
जाते ब्रह्मोपदेशे तु कर्म संध्यादिकं चरेत्" इति ॥

 ब्रह्म गायत्री । संध्यादिकमित्यादिशब्दाद्ब्रह्मयज्ञो गृह्यते । सोऽपि तदहःप्रभृति संध्योपासनानन्तरं यावत्पर्यन्तं किंचिदधीतं न भवति तावत्पर्यन्तं प्रत्यहं गायत्र्या कर्तव्य इति तात्पर्यार्थः । ब्रह्मचारिणा कस्यापि शववाहनादिक्रिया न कर्तव्याः । करणे कृच्छ्रात्मकं प्रायश्चित्तं पुनरुपनयनं च ।

 तथा च देवलः--

"ब्रह्मचारी न कुर्वीत शववाहादिकाः क्रियाः ।
यदि कुर्याच्चरेत्कृच्छ्रं पुनःसंस्कारमेव च" इति ॥

 आदिपदमलंकारादेर्ग्राहकं न तु दाहादेः । तत्र प्रायश्चित्तस्य गुरुत्वात् । लोभहेतुकक्रियायाः सामान्यवचनेनैव निषेधे सिद्धे ब्रह्मचारिणं प्रति पुनर्निषेधो धर्मार्थक्रियाया अपि निषेधार्थः । अन्यथा वैयर्थ्यात् ।

 मनुरपि--

"आचार्यं स्वमुपाध्यायं मातरं पितरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतं व्रतेन न वियुज्यते" इति ॥

 मिताक्षरायां गालवः--

"गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरेत् ।
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति" इति ।

 एतच्च मातृपित्रुपाध्यायाचार्यमातामहव्यतिरिक्तविषयम् ।