पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३१०

पुटमेतत् सुपुष्टितम्
३०६
[शाखाध्येत्रर्षिपरम्परा]
भट्टगोपीनाथदीक्षितविरचिता--
( शाखायाः शकुनिवृक्षवृषभस्वरूपम् )
 

उखः शाखामिमां प्राह आत्रेयाय यशस्विने ।
तेन शाखा प्रणीतेयमात्रेयी इति प्रोच्यते ॥
यस्यां पदकृदात्रेयो वृत्तिकारस्तु कुण्डिनः ।
तां विद्वांसो महाशाखां भद्रमश्नुवते महत् ॥
त्रिशीर्षाणर्कांसं नवात्मानमष्टपुच्छम् ।
द्वात्रिंशत्पक्षं समन्वीक्षेच्छकुनिं ब्रह्मसंमितम् ॥

उत्तमोपनिषदोऽस्य शिरोऽर्कावंसौ भुवनस्य पतेर्नव यान्यात्मा सः ।
कठविहितानि विदुः पुच्छेऽष्टौ यदपि च शेषं तौ पक्षौ ॥

मन्त्रात्मा धर्मशृङ्गोऽष्टास्य उपनिषत्ककुत् ।
विध्यङ्ग ऋषभः स्वर्विच्चतुर्होतृललामवान् ॥
शाखाद्यादिं विपाप्मानं विधिमन्त्रमयं सकम् ।
समान्तमेतं पन्थानं दिव आहुर्मनीषिणः ॥
रहस्यमूल ऋक्पर्णो यजुप्पुष्पप्रवालवान् ।
सामाथर्वस्कन्दशाखो विप्रभ्रमरसेवितः ॥
यज्ञकर्मफलः श्रीमान्ब्राह्मो वृक्षः साक्षादेषः ।
यस्तं विद्यात्सहर्षिभिर्विप्रः स स्वर्गच्छेदाप्त्वा कीर्तिम्" इति ॥

 पूर्वमेकीभूय स्थिता वेदास्तत्तद्वेदाध्यायिनः सकल वेदाध्ययनं कर्तुमसमर्थान्दृष्ट्वाऽधीतवेदत्वसिद्धये जगदुपकाराय च वेदव्यासेन वेदा व्यस्तास्तत्तच्छाखापरिच्छिन्नाः कृताः ।

 ततः स भगवान्वैशंपायननाम्ने स्वशिष्याय यजुर्वेदं प्राह । ततः स वैशम्पायनो यास्कनाम्ने मुनय एतां तैत्तिरीयशाखां प्राह । स च यास्कः पैङ्गये । पलिङ्गव इत्यपि पाठः । स चास्मत्सूत्रानुगुणः ।

 ततः पैङ्गिर्ऋषिस्तित्तिरये । स चोखाय । स चाऽऽत्रेयाय । यशस्वी त्यात्रेयस्य विशेषणम् ।

 यशस्वित्वमेवाऽऽह--"तेन शाखा प्रणीतेयमात्रेयी इति प्रोच्यते" इत्यनेन ।

 तेनाऽऽत्रेयेणेयं शाखाऽन्येभ्यः प्रणीताऽध्यापिता सत्यात्रेयीति संज्ञां प्राप्तवती । एतादृशं यश आत्रेयस्य । यस्याः शाखाया आत्रेय ऋषिः पदकृद्भवति । वृत्तिकारः कुण्डिन ऋषिर्भवति । एतादृशी तां महाशाखामधीतवन्तो विद्वांसो महद्भद्रं कल्याणमश्नुवते ।