पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३२८

पुटमेतत् सुपुष्टितम्
३२४
[अध्येतृधर्माः]
भट्टगोपीनाथदीक्षितविरचिता--

 यो वेदमध्येष्यमाणो मलवद्वाससा रजस्वलया सह संभाषितुमिच्छति स पूर्वं ब्राह्मणेन संभाषणं कृत्वा पश्चात्तया संभाषेत, संभाष्य पुनर्ब्राह्मणेनैव संभाष्याधीयीतेति व्याख्यातमुज्ज्वलाकृता ।

 व्यासः--

"मेखलाजिनदण्डानां धारणैर्ब्रह्मचारिभिः ।
वेदः कृत्स्नोऽधिगन्तव्यः सर्वज्ञानाद्विजातिभिः" इति[१]

 सर्वज्ञानादिति चतुर्थ्यर्थे पञ्चमी । सर्वज्ञानार्थमित्यर्थः ।

 विद्याधिगमोपायमाह नारदः--

"अहेरिवेक्षणाद्भीतः सौहित्यान्नरकादिव ।
राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति" इति ॥

 सौहित्यं पापम् ।

 विघ्नहेतूनप्याह स एव--

"द्यूतं पुस्तकशुश्रूषा नाटकासक्तिरेव च ।
स्त्रियस्तन्द्रा च निद्रा च विद्याविघ्नकराणि षट्" इति ॥

 द्यूतमक्षक्रीडादि । पुस्तकशुश्रूषा पुस्तकस्य पुराणादेः शुश्रूषा श्रोतुमिच्छा पुस्तकसेवनमात्रं वा । नाटकासक्तिर्नाटकशास्त्रे लोलुपता । स्त्रियः सर्वदा स्त्रीषु रतिः । तन्द्राऽऽलस्यम् । निद्रा प्रसिद्धा । एवमन्यान्यपि लोकतो विद्यानाशकराण्यवगन्तव्यानि ।

 स्मृत्यन्तरे--

"पुस्तकप्रत्ययाधीतं नाधीतं गुरुसंनिधौ ।
राजते न सभामध्ये जारगर्भ इव स्त्रियाः" इति ॥

 ([२]अन्यच्च--

"यत्कीटैः पांशुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान् ।
न तत्र बलसामर्थ्यमुद्योगस्तत्र कारणम् ॥
सहस्रगुणिता विद्या शतशः परिकीर्तिता ।
आगमिष्यति जिह्वाग्रे स्थलं निम्नमिवोदकम् ॥
हयानामिव जात्यानामर्धरात्रादिशायिनाम् ।
न हि विद्यार्थिनां निद्रा चित्रं नेत्रेषु तिष्ठति ॥
नान्नपानविलम्बी स्यान्न च नारीनिबन्धनः ।
सुदूरमपि विद्यार्थी प्रजेद्गरुडहंसवत्" इति ॥


  1. ङ ति । वि ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो ङ, पुस्तके नास्ति ।