पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३४

पुटमेतत् सुपुष्टितम्
३०
[स्वस्तिवाचनपूर्वकर्तव्यता]
भट्टगोपीनाथदीक्षितविरचिता--
(प्रस्थपलयोः परिमाणम्)
 

पूर्वकर्तव्यतामाह हारीतः--

"गोमयेनोपलिप्योर्वीं रङ्गवल्लिकयाऽर्चयेत् ।
प्रस्थधान्यं प्रतिष्ठाप्यं पूर्णं हि कलशद्वयम् ।

 प्रतिष्ठाप्यमित्यत्रोपसर्गात्सुनोतीति षत्वम् । पूर्णमुदकपूर्णम् ।

दक्षिणे चोत्तरे चैव उत्तरे तु निधापयेत् ।
ताम्बूलमक्षता द्रव्यं दूर्वाः पुष्पाणि चन्दनम् ।
कुङ्कुमाक्तानि पात्राणि अक्षताः कुङ्कुमान्विताः ।
पुण्यतीर्थोदकं सम्यङ्निधाय कलशं शुभम् ।
सुवर्णफलपुष्पादिद्रव्यं तत्र निधापयेत् ।
पात्रमक्षतपूर्णं च कलशोपरि विन्यसेत्" इति ।

 अयमर्थः--यत्र स्वस्तिवाचनं करिष्यन्भवति तत्राऽऽदौ गोमयेन भूमिमुपलिप्य रङ्गवल्लिकया तां भूषयेत् । ततो भूषितभूप्रदेशादुत्तरतः प्रस्थपरिमितं धान्यं स्थापयिष्यमाणकलशद्वयाधःप्रदेशद्वये पुञ्जीकरणार्थं संस्थाप्य तदुत्तरतः शुद्धोदकपूरितं कलशद्वयं स्थापयिष्यमाणकलशद्वयपरिपूरणार्थमुदक्संस्थं निधाय तदुत्तरतः पूजोपयोगिताम्बूलादिद्रव्याणि संस्थापयेत् । ताम्बूलाक्षतादिपात्राणि कुङ्कुमेन रञ्जितानि कार्याणि । एवं कलशद्वयं पूजोपयोग्यक्षताश्च । पुण्यतीर्थजलपूरितं तृतीयं कलशं गणपत्यादिपूजार्थं निधाय सुवर्णफलधूपादिद्रव्याणि तृतीयकलशसमीपे निधाय स्थापयिष्यमाणकलशद्वयाननापिधानार्थं पात्रद्वयं समीपे संस्थाप्य तत्पूरणार्थाक्षतापात्रं कलशोपरि निधाय संकल्पमारभेदिति ।

प्रस्थपलयोः परिमाणम् ।

 प्रस्थपरिमाणं तु स्मृतिसंग्रहे--

"पलं च कुडवः प्रस्थ आढको द्रोण एव च ।
धान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गणाः" इति ।

 पलपरिमाणं भविष्यपुराणे--

"पलद्वयं तु प्रसृतं मुष्टिरेकं पलं स्मृतम्" इति ।

 स्कान्दे त्वन्यथोक्तम्--

"पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम्" इति ।

 कृष्णलो गुञ्जा । तैर्माषैः ।