पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४३६

पुटमेतत् सुपुष्टितम्
४३२
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः,आङ्गिरसाः(२)]
(आयास्यशरद्वन्तकौमण्डाः)
 

आयास्याः शरद्वन्तः(न्ताः?) कौमण्डा दीर्घतमसः कारेणुपालयो वामदेवा औशनसाश्च ।

 आयास्याः श्रोणि[१]वेधा मूढरथाः सत्य[२]कयो वैदेहाः कौमारवत्यास्तौण्डदर्भिर्दैवकिः सात्यमुग्रिः कौबाह्या बौभ्या नौकरिः स्वस्तैषकिः कीलाल[३]पिः कारुणपः क[४]टोरयः काशिवाजः साक्षीकः पार्थिवाः ।

इत्यायास्याः ।

 तेषां त्रयः, आङ्गिरसायस्यगौतमेति ।

अथ शरद्वन्ताः ।

 शरद्वन्ता आभिजिता रोहिण्याः क्षीरकरम्भाः सौमुचयः सौयामुना औपबिन्दवो र[५]हूगणा गणपा भाष[६]ण्याः क्षौलेया नैकरयः करभोगिण्याः सैन्धवा गालवाः साङ्गराः सौमिनयः पौ[७]ष्पिण्डवो भा[८]वलाः काण्डवाः कारोहाः काशवारयो मान्द्यर्था इषवो रोहितायना अङ्गारकाः क्रौलायनाः कास्तौ[९]र्ष्णयोऽरुणयः पार्थिवा मौदहायनाः स्कान्दाः सरावाः कौटिल्या वासमूलयो वासपुष्पयो वासस्तेवयो वासधूपयः काचाक्षयः क्ष[१०]या वारण[११]याः करेलय उतथ्या बोधयोनगाः सुगोमाक्षयः क्षीरषाष्टिकयो राद्धकर्णयः सौपुत्रयः सामलोमकयः पौष्कजितयो भागत्राश्चण्डाडकाः सुतपाः सुरैषिणो रोहिणायनयः क्रौष्टाय[१२]नय आरुणायनयः सौदामनयः कासोषाः कौशल्या रौहिणेयाः काराधनयो मूलपो वासवः पुष्पवन्तो याविका रेचय औप[१३]मान्याः ष्टैटिकाः शौनरयः शौलापयः खरिका नैकर्षयस्तोदेया वाल्वोटाः ।

इति शरद्वन्ताः ।

तेषां त्रयः, आङ्गिरसगौतमशारद्वन्तेति ।

अथ कौमण्डाः ।

 कौमण्डा मामन्थरे[१४]षणा मांसुराक्षाः काष्ठरेखय आञ्जायना वाञ्जायनाः काक्षीवता औशिजा मासुरेखयो वाशियः ।

इति कौमण्डाः ।



  1. ङ. णिविधा।
  2. ख. ङ. त्यकट्यो ।
  3. ड. लपः का ।
  4. ग. कठोरयः । ङ. काटोरयः ।
  5. ख. रहग । ग. राहूगणाः ।
  6. ड. षण्या नै ।
  7. ख. पौष्पिण्डव । ग. पोष्पण्डयो । ड. पौष्पिण्डयो ।
  8. ग. भाबलाः । ड. भागलाः ।
  9. ग. स्तौक्षयो ।
  10. ङ. क्षमा ।
  11. ग. णवः क । ङ. णयः क ।
  12. ड. नयोऽरु ।
  13. ड. पमन्याः ।
  14. ख. ड. रेस्वय ।