पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४४०

पुटमेतत् सुपुष्टितम्
४३६
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(गोत्रप्रवरनिर्णयः, भारद्वाजाः(३))
 

 तेषां त्रयः । आङ्गिरसशैन्यगार्ग्येति । भारद्वाजगार्ग्यशैन्येति वा । सैन्येति क्वचित्पाठः । पञ्च वा प्रवराः, आङ्गिरसबार्हस्पत्यभारद्वाजशैन्यगार्ग्येति । आङ्गिरसशैन्यगार्ग्येति वा । तित्तिरः कपिभुवः खण्डिताः । इत्येतेषां गर्गाणां त्रयः, आङ्गिरसशैन्यगार्ग्येति । आङ्गिरसतैत्तिरकापिभुवेति वा ।


[ अथ रौक्षायणाः ]

 रौक्षायणाः कपिलाः शबलाः शिफिला विभिण्डयः कौथुमा अग्निजिह्वाः कर्णाः सुताः ।

इति रौक्षायणाः ।

 तेषां पञ्च । आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातृवचसेति । त्रयो वा । आङ्गिरसवान्दनमातृवचसेति । आत्मभुवां पञ्च । आङ्गिरसबार्हस्पत्यभारद्वाजमा[१]त्त्रवरा[२]त्मभुवेति । अयं गणः क्वचित् । एषां भारद्वाजाङ्गिरसां परस्परमविवाहः । व्रियमाणतया सत्तया वा भरद्वाजानुवृत्तेः सगोत्रत्वात्प्रायेण द्विप्रवरसाम्याच्च ।

इति भरद्वाजाः ।

 केवलाङ्गिरसः षट्, हरिताः कुत्साः कण्वा रथीतरा विष्णुवृद्धा मुद्गलाश्च ।

[ अथ हरिताः । ]

 हरिताः शङ्खदर्भयः सौभा[३] मादा नैयगवा मतायवा वालोदरा महोदरा नैमिश्रयो मिश्रोदकाः कौतपाः करीषवः कौलयः पौलयः पोटलयः पौटला भ[४]त्सा मांधातवो माण्डकारयः खाण्डायना माण्डमालयो[५] गवेरणयो मत्स्यमालयो गाणगारयो मद्रगारयः कुत्सा हंसा हस्तिवायसाः पैङ्गलाः पिङ्गाः पालाशिनो दा[६]दला हास्तिनः कौमारहारिता इलाः ।

इति हरिताः ।

 तेषां त्रयः । आङ्गिरसाम्बरीषयौवनाश्वेति, मांधात्राम्बरीषयौवनाश्वेति वा ।

 कुत्सानां त्रयः । आङ्गिरसमांधात्रकौत्सेति ।



  1. ङ. मात्रव ।
  2. ड. राभु ।
  3. ड. भागा नै ।
  4. ड. मत्स्या ।
  5. ग. थो गावे ।
  6. ख. ड. दादंला । ग. दान्दला ।