पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५२८

पुटमेतत् सुपुष्टितम्
५२०
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( कूटानि )
 

क्रमादिभद्विसंख्याका वैरभावोऽधुनोच्यते ।
सिंहेभौ महिषाश्वौ चौतून्दुरौ श्वमृगौ तथा ॥ १२ ॥
कपिमेषौ च गोव्याघ्रौ नकुलाही मिथस्त्वरी ।
वरवध्वोरिदं वैरं विचार्यं सर्वथा बुधैः ॥ १३ ॥

भौमशुक्रबुधाब्जार्कबुधशुक्रकुजा गुरुः ।
शनिः शनिर्गुरुश्चेति मेषाद्राश्यधिपाः स्मृताः ॥ १४ ॥
कुजेन्द्विज्यारातयोऽरी शनिशुक्रौ समो बुधः ।
हिमांशोस्त्वर्कसौम्यौ च मित्रे शेषा ग्रहाः समाः॥ १५ ॥
कुजस्य सुहृदो ज्ञेया हिमरश्म्यर्कसूरयः ।
शत्रुर्बुधः शुक्रशनी उदासीनौ प्रकीर्तितौ ॥ १६ ॥
बुधस्य मित्रे शुक्रार्कौ रजनीशोऽस्य वै रिपुः ।
बृहस्पतिशनिक्ष्माजा उदासीनाः प्रकीर्तिताः ॥ १७ ॥
सूरेर्मित्राणि दिनकृद्रजनीकृत्कुजाः स्मृताः ।
रिपू सौम्यसितौ ह्यस्य समः स्याद्दिनकृत्सुतः ॥ १८ ॥
कवेः सौम्यशनी मित्रे शत्रू शशिरवी स्मृतौ ।
उदासीनौ समाख्यातावङ्गारकबृहस्पती ॥ १९ ॥
शनेर्मित्रे शुक्रबुधौ द्वेष्टारोऽर्काब्जभूमिजाः ।
बृहस्पतिरुदासीनो मन्दचारस्य कीर्तितः ॥ २० ॥

अश्वयुङ्मृगसावित्रस्वातीपुष्याः पुनर्वसू ।
मैत्रश्रवणरेवत्य एता देवगणाः स्मृताः ॥ २१ ॥
भरणी रोहिणी चैव रौद्रं पूर्वात्रयं तथा ।
भानि त्रीण्युत्तराख्यानि(णि) मनुष्याः परिकीर्तिताः ॥ २२ ॥
ज्येष्ठामूलमघाश्लेषाविशाखात्वाष्ट्रवारुणाः ।
कृत्तिका च धनिष्ठा च राक्षसाः परिकीर्तिताः ॥ २३ ॥
स्वगणे तूत्तमं विद्यान्मध्यमं दैवमानुषम् ।
दैवासुरे तु कलहो मृत्युर्मानुषराक्षसे ॥ २४ ॥

भवेद्द्विव्ययके नैःस्वं षडष्टसु विषद्भवेत् ।
अनपत्यत्वमर्थाङ्के शेषे तु शुभदं भवेत् ॥ २५ ॥