पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५३८

पुटमेतत् सुपुष्टितम्
५३०
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( वाग्दानप्रयोगः )
 

सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम् ।
अनर्घ्यमणिमालाभिर्भासयन्तीं दिगन्तरम् ॥
विलासिनीसहस्रौघैः सेव्यमानामहर्निशम् ।
ध्यात्वा प्रणम्य तां देवीं कुमारीं(री) प्रार्थयेत्ततः ॥
देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रियभामिनि ।
विवाहं भाग्यमारोग्यं पुत्रलाभं च देहि मे" इति ॥

 नक्षत्राण्युक्तानि ज्योतिर्निबन्धे--

"विश्वपूर्वात्रयकर्णयुग्माश्विन्यग्निमैत्रैश्च विवाहभैर्वा ।
प्रत्यङ्मुखस्तां वरयेत्कुमारीं फलादिभिः प्राग्वदनां सुवेषाम्" इति ।

 विश्वर्क्षमुत्तराषा[१]ढाः । पूर्वात्रयं पूर्वा(र्व)फल्गुनीपूर्वाषाढापूर्वा(र्व)प्रोष्ठपदाः । कर्णयुग्मं श्रवणं धनिष्ठाश्च । अग्निः कृ[२]त्तिकाः मैत्रम[३]नुरा[४]धाः ।

 स्मृत्यन्तरे--

"कुर्याद्वैवाहिके मासि वाग्दानं द्विजसत्तमः ।
धिष्ण्ये वैवाहिके चैव मण्डपादि समाचरेत्" इति ॥

 धिष्ण्यं नक्षत्रम् ।

 वरस्यापि वरणमाह चण्डेश्वरः--

"उपवीतं फलं पुष्पं वासांसि विविधानि च ।
देयं वराय वरणे कन्यापित्रा द्विजेन वा" इति ॥

अथ तत्प्रयोगः ।

 ज्योतिर्विदादिष्टे शुभे मुहूर्ते वरपित्रादिरिष्टबन्धुवृद्धमान्यजनपुरन्ध्रीभिर्माङ्गलिकतूर्यघोषैश्च सहितः शकुनदर्शनपूर्वकं कन्यागृहमेत्य प्राङ्गण उपविशेत् ।

 ततो वृद्धः कश्चित्कन्यापितरं प्रति ब्रूयात् । अस्य पुत्रो वरोऽस्ति तदर्थं भवत्कन्यां याचितुं सुहृद्भिः सहायमागतः । भवद्भिः स्वीयैः सह विचार्य कन्यापूजनार्थमेतेभ्योऽनुज्ञा देयेति ।

 ततः कन्यापिता मान्यजनेष्टबन्ध्वाद्यनुज्ञां गृहीत्वा दत्ता मया पूजनार्थमनुज्ञेति तेभ्योऽनुज्ञां दद्यात् ।

 ततः कन्यायाः पुरोहितादिश्चतुष्पादे शु[५]भ्रवस्त्राच्छादिते पीठे "ॐ अनृक्षरा ऋज० स्तु देवाः" "ॐ देवीं वाचमज० सुष्टुतैतु" इतिमन्त्राभ्यां प्राङ्मुखीं शुक्लवस्त्रां सालंकारां सुवेषां कन्यामुपवेशयेत् ।



  1. ग. षाढा । पू ।
  2. ग. ङ. कृत्तिका ।
  3. ड. मनूरा ।
  4. ग. राधा । स्मृ ।
  5. क. शुभव ।