पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५४

पुटमेतत् सुपुष्टितम्
५०
[अग्निमुखविधिः]
भट्टगोपीनाथदीक्षितविरचिता-
(अग्न्यायतननिर्माणप्रकारः)
 

 साङ्गमायतनं स्मृतावुक्तम्--

"अरत्निमात्रं विज्ञेयमग्नेरायतनं शुभम् ।
श्रौते चौपासने कण्ठखातयोनिविवर्जितम् ।
मेखलाद्वितयं कार्यं रेखालग्नं तु बाह्यतः ।
बाह्या द्व्यङ्गुलविस्ताराऽऽभ्यन्तरा चतुरङ्गुला ।
बाह्या षडङ्गुलोत्सेधाऽऽभ्यन्तरा द्वादशाङ्गुला" इति ।

 अत्रौपासनग्रहणं गृह्योक्तलौकिकाग्निसाध्यकर्मोपलक्षणम् ।
अथाग्न्यायतननिर्माणप्रकारः कारिकाभिः प्रदर्श्यते--

पिशीलमात्रा रज्जुः स्यात्सा च सूक्ष्मा दृढा तथा ।
यावती मानतो रज्जुस्तावत्यागन्तुकी भवेत् ॥ १ ॥
आगन्तुक्याश्चिह्नमर्धे श्रोण्यंसार्धं तु तद्भवेत् ।
लक्ष्मान्तरार्धे पाशौ द्वावभितः सर्वरज्जुषु ॥ २ ॥
पृष्ठ्यां प्रागायतां कृत्वा शङ्कून्न्यस्येत्प्रमाणतः ।
दीर्घभागस्थितं पाशं पूर्वशङ्कौ प्रकल्पयेत् ॥ ३ ॥
हृस्वभागस्थितं पाशं क्षिपेच्छङ्कौ तु पश्चिमे ।
लक्षणं कर्षणार्थं तु तत आकृष्य दक्षिणे ॥ ४ ॥
क्लृप्तलक्षणतः श्रोणिं दक्षिणां कल्पयेत्ततः ।
उत्तरेऽप्येवमाकृष्योत्तरां श्रोणिं प्रकल्पयेत् ॥ ५ ॥
ततः पाशौ विपर्यस्य तस्यांसौ कल्पयेत्पुरः, इति ॥

 विश्वकर्माऽपि--

"कृत्वा प्राक्सूत्रमृज्वेकं दक्षिणोत्तरमत्स्ययोः ।
न्यस्य सूत्रं ततः कोणैरङ्कितैश्चतुरश्रकम्" इति ।

 प्रागपरसूत्रं हस्तादीष्टप्रमाणकं कृत्वा मत्स्येन साधितयोर्दक्षिणोत्तरदिशोस्तत्प्रमाणं सूत्रमुभयतः समार्धं कृत्वा तावत्प्रमाणेन सूत्रेण कृतमध्यकर्षणेन मत्स्येन वा चतुष्कोणाङ्कैश्चतुरश्रं संपन्नं भवतीत्यर्थः । कुण्डरूपाग्न्यायतनकरणाशक्तौ स्थण्डिले कार्यम्--

"कुण्डे वा स्थण्डिले वाऽपि होमकर्म समाचरेत्" इति स्मृतिसारोक्तेः ।

 एतन्मानं गृह्यकारिकासु--

"हस्तमात्रं चतुष्कोणं बाहुमात्रमथापि वा ।
चतुरङ्गुलमुच्छ्रायं स्थण्डिलं सर्वकर्मसु" इति ।