पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५७८

पुटमेतत् सुपुष्टितम्
५७०
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( गृहप्रवेशप्रयोगः )
 

 ज्योतिर्निबन्धे--

"कविज्ञवारे स्वगृहाद्ध्रुवर्क्षे कान्ताप्रयाणं न कदाचिदेव ।
धनस्य नाशः कविवासरे स्यात्पुत्रस्य नाशो ध्रुवसौम्यवासरे" इति ॥

 [१]अन्यश्च--

"विवाहात्प्रथमे पौषे आषाढे वाऽधिमासके ।
भर्तुर्गृहे वसेन्नैव चैत्रे तातगृहे तथा" इति ॥

 ज्योतिर्निबन्धे--

"उद्वाहात्प्रथमे शुचौ यदि वसेद्भर्तृर्गृहे कन्यका
हन्यात्तज्जननीं क्षये निजतनुं ज्येष्ठे पतिज्येष्ठकम् ।
पौषे च श्वशरं पतिं च मलिने चैत्रे स्वपित्रालये
तिष्ठन्ती पितरं निहन्ति न भयं तेषामभावे भवेत्" इति ।

 जयन्तः--

"मार्गशीर्षे तथा माघे माधवे ज्येष्ठसंज्ञके ।
सुप्रशस्तो भवेद्वेश्मप्रवेशो नवयोषिताम्" इति ॥

अथ द्विरागमनम् ।

 ऋक्षोच्चये--

"माघफाल्गुनवैशाखे शुक्लपक्षे शुभे दिने ।
गुर्वादित्यविशुद्धौ स्यान्नित्यं पत्न्या द्विरागमः" इति ॥

 बादरायणः--

[२]"नीहारांशुदिनोत्तरादितिगुरुब्रह्मानुराधाश्विनी-
शक्रे भास्करवायुविष्णुवरुणत्वाष्ट्रे प्रशस्ते तिथौ ।
कुम्भाजालिगते रवौ शुभकरे प्राप्तोदये भार्गवे
देवेज्येनविदां दिने नववधूवेश्मप्रवेशः शुभः" इति ॥

 देवेज्यो गुरुः । इनः सूर्यः । विद्बुधः ।

अथ गृहप्रवेशप्रयोगः ।

 विवाहहोमानन्तरं वधूबान्धवाः पितृगृहाज्ज्योतिर्विदादिष्टे सुमुहूर्ते तां भार्यां वरं च रथादियानेन वरगृहं ग्रामं वा नयेयुः । यदि ग्रामं प्रति गच्छतोर्दंपत्योर्मार्गे होमपात्रं शकटं वा भिद्येत तदाऽन्वारब्धायां वध्वामापूर्विकतन्त्रेणाऽऽघारतन्त्रेण वा 'ॐ यदृते चिदभिश्रिषः, इडामग्ने पु० इमं मे वरुण, तत्त्वा यामि, त्वं नो अग्ने, स त्वं नो अग्ने, त्वमग्ने अयासि' इति सप्ताहुतीर्जुहुयात् । आद्यस्येन्द्रो मघ



  1. ड. च. अन्यच्च ।
  2. निबन्धशिरोमणौ कालविधाने--"नीराहांशुवसूत्तरादितिगुरुस्रष्टानुराधाश्विनीशुक्राहस्करवायुवारुणहरित्वाष्टेषु शस्ते तिथौ । कुम्भाजालिगते रवौ शुभकरे प्राप्तोदये भार्गवे जीवार्कास्फुजितां दिने नववधूवेश्मप्रवेशः शुभः" एतादृशः पाठः ।