पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५९८

पुटमेतत् सुपुष्टितम्
५९०
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( पुनर्विवाहः )
 

देवोत्सवं तथा कृत्वा वर्षं वर्षार्धमेव च ।
मङ्गलात्परतो गे[१]हच्छादनं[२] चैव वर्जयेत्" इति[३]

 विवाहाब्दे पुत्रस्य पुत्र्या वा विवाहकर्तुः[४] पित्रादेर्भार्या गर्भिणी चेत्तदा दोष उक्तः स्मृत्यन्तरे-

"उद्वाहाब्दे गर्भिणी चेत्स्वभार्या हानिर्मृत्युर्गर्भनाशो भ्रमश्च ।
तच्छान्त्यर्थं स्वर्णनिष्कत्रयेण कृत्वा मृत्योराकृतिं पूज्य दद्यात्" इति ।

 पूज्येत्यत्र समासाभावेऽपि क्त्वो ल्यबादेशश्छान्दसः । दद्यादित्यत्र ब्राह्मणायेति शेषः ।)

इति वर्ज्यानि ।

अथ प्रसङ्गात्पुनर्विवाहः ।

 तत्र विवाहे कृते पश्चाल्लग्नं पञ्चाङ्गशुद्धिराहित्यादिना दुष्टमिति ज्ञातं चेत्तदा ज्योतिःशास्त्रोक्तकालविशेषे पुनर्विवाहं कुर्यात् ।

 श्रीधरीये नृसिंहः--

"पुनर्विवाहं वक्ष्यामि दंपत्योः शुभवृद्धिदम् ।
लग्नेन्दुलग्नयोर्दोषे ग्रहतारादिसंभवे ॥
अन्येष्वशुभकालेषु दुष्टयोगादिसंभवे ।
विवाहे त्वथ दंपत्योराशौचादिसमुद्भवे ॥

 अत्राऽऽशौचशब्दे[५]न ग्रहणं ग्राह्यं तत्राप्याशौचस्य सत्त्वात् । भ्रान्त्यैतत् । आदिशब्देनोत्पाता गृह्यन्ते । गुर्वाशौचविषयं वा ।

तस्य दोषस्य शान्त्यर्थं पुनर्वैवाह्यमिष्यते ।
अयनं चोत्तरं श्रेष्ठं वर्धते तु विशेषतः ॥
आषाढमार्गशीर्षौ द्वौ वर्ज्यौ शेषाः शुभावहाः ।
विवाहोक्तर्क्षतिथ्यंशराशिवारादिवर्गकाः ॥
करणा योगसंज्ञानि ग्रहगोचरयोगकाः ।



  1. ग. च. गेहं छाद ।
  2. ग. नं नैव ।
  3. ग. ति । वर्जये वि ।
  4. ग. र्तुः पुत्रा ।
  5. क.ख. ग. ब्देनात्र ग्र ।